SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ इससंधिमकिया॥ ४॥ (३१) वाकरः । अनेन शकारस्य विकल्पेन छकारः। स्वर । वाक्छूरः । पक्षे वाक्शूरः । इति सिद्धम् । छः शः इति विग्रहे विपरीतग्रहणात् वाक् श्योतती स्यादौ छत्वं न स्यात् । सूत्रम् । हो सभाः। चपादुत्तरस्य हकारस्य झभा वा भवन्ति । नन्वेकस्य हकारस्य पञ्च झभाः प्राप्ता केन क्रमेण भवन्ति । तत्रोच्यते यद्वर्गगश्चपस्तदर्गगश्चतुर्थो भवति । तत् हविः तद्धविः । तहविः । वाक् हरिः वाग्धरिः वागहरिः। होझभाः। ह (प.ए.) स्वर०। झम (म.प्र.) सवर्णे। यस्य वर्गस्य सबन्धी चपो हकारादो भवति तस्य वर्गस्य चतुर्थाक्षर हकारस्याने भवति । यथा । ककारे परे घः। चकारे परे झः। टकारे परे ढः। तकारे परेधः । पकार परेभः ॥ यद्वर्गस्य चपः पूर्व इकारात किल दृश्यते ॥ हस्य स्थाने भवेद्वर्णस्तर्गस्य चतुर्थकः॥ वर्गचतुर्थो हस्य सवर्ण इति । वा ग्रहणाव कचिचपादनुत्तरस्यापि हस्य झभाभवन्ति। यथा । समिद्धोमः । यथा कचिदनवसानेऽप्यवसानता प्राधा तेन 'वावसाने' इति धस्य तः पश्चात् ' होझभाः' एवं । तद्+हितः तद्धितः । इत्यादि । तत् हविः।' होझमाः 'इति हकारस्य धकारः। पश्चात् 'चपा अबे जवाः' इति तस्य दः। स्वर० । तद्धविः इति सिद्धम् वाक् हरिः।हस्य घः। पूर्ववत् 'चपा अबे जबाः' इति कस्य गः। वाग्परिः। सिद्धम् । एवं अच् +इलम् । अज्झलम् । षट् हलानि षड्ढलानि । ककुप हासः । ककुब्भासः। सूत्रम् । स्तोः श्रुभिः श्रुः। स्तोः सकारस्य तवर्गस्य च शकारण चवर्गेण च योगे शकारचवर्गों यथासंख्येन भवतः। स च तुश्च स्तुस्तस्य स्तोः समाहारे द्वन्दे एकत्वम् । छन्दोवत्सूत्राणीति वचनानपुंसकस्य पुंस्त्वम् । श् च चवश्च श्ववस्तैः श्रुभिः। चुशब्दे चवर्गस्थवर्णापेक्षया बहुवचनम् ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy