________________
(३०)
सारस्वते प्रथमवृत्ती। जबा अबे इति वक्तव्ये चपा अबे जबा इत्युक्तं वेन कचित्पदान्तं विनापि जबा भवन्ति । यथा सद्गुरुः भवदीयः इत्यादि । कचिन्न भवति वैवस्वतः, मरुत्वान, तडित्वान, वाचाल, वाचाटः इत्यादौ न* पदान्ते स्थिताश्चपा जबा भवन्ति च १ ११ त ३ क ४ पानां क्रमेण न १२६३ग ४ बा ५ भवन्ति अबे परे षट् + अत्र, वा+ यथा उभयत्रापि सूत्रमिदम् । टस्य डा, कस्प गः । स्वर० । षडन । वाग्यथा। एवं अच+अन्तं अजन्तम् हरित+अश्वः हरिदश्वः । ककुप एषा ककुबेषा । विश्-अम्बरः। विश्+अन्तः। अत्र पदान्ताश्रयणाव दिशाम इति का । पश्चाचपा अबे जबाः । वाच+ ईश अत्रापि पदान्ताश्रयणात् चोः कुः। पश्चासपा अबे जबा इति सिद्धम् । अबे इति किम् । वाक् पूतः, षट् कुर्वन्ति । सूत्रम् ।
जमे जमा वा। पदान्ते वर्तमानाश्चपा अमे परे त्रमा वा भवन्ति । वाक्: मात्रं वाइमात्रम् । वाग्मात्रम् । षट्मम षण्मम षड्मम ।
अमेत्रमा वा । प्रकारमकाराभ्यां गृह्यमाणः प्रत्याहारो नमस्तस्मिन् समस. प.) अइए। भकारमकाराभ्यां प्रमाणा वर्णाश्रमाः मम(प्र.ब.)सवणे सोगवा (अ.ए.)भव्य आदबे लोपश्च पानां जमे परे विकल्पेन जमा भवन्ति । च१८२२३ क ४ पा ५नां क्रमेण भ १ ण २ न ३०४ मा ५ भवन्ति । वाग्रहणात्पक्षे चपा अपि भवन्ति । वा+मात्रम् । एकत्र रु अन्यत्र गः स्वरः। षट्+मम । एकत्र णः। अन्यत्र डा। स्वर। तत् नयनम् । तनयनं, तद्नयनम् । अप् मयः । अम्मयः। मपटि प्रत्यये परेतु नित्यमेव जमाः स्युः। यथा चिन्मयम्, वाङ्मयम् । अत्र न विकल्पः। तथा वाग्रहणादेव कचिजबस्यापि त्रमा वा स्युः। यथा मृद्मयम्, मन्मयम् । सूत्रम्।
चपाच्छःशः। चपादुत्तरस्य शकारस्य छोवा भवति ।
अबे परे । वाकू+शूरः वाकूरः । वाकूगरः ॥ चपा(पं.ए.) सिरत् । सवर्णे।चपात् । अग्रे छः। स्तोश्चभिक्षुः । वकार स्य चस्वर छ(म.ए.) स्रो० । विसर्जनीयस्य सः। स्तोश्चभिःशुः । स्वर (प.ए.) स्वर सिदम् । चपादुत्तरस्य परस्य शकारस्य छः छकारो भवति वा विकल्पन। * अथवा साक्षादेव पदान्ते समासादौ त्वन्तवर्तिनी विमातिमामिल पदान्ते इति वाच्यम् ।