SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ प्रकृतिभावप्रक्रिया ॥३॥ (२९) सुतः। पूत (म.ए.) । स्रो०। यत्र छुत्तस्तत्र सन्धिन भवति ।मो देवदत्त पहि। . अत्र लुतखान सन्धिः । * का एषा प्रस्तुतांगी अत्र विचारे टेः मुतत्वं वेन सन्धिर्न । अत्र छुतत्वान सन्धिः । कचित्तु 'मुत्तोऽनितौ' इति सूत्रं पठन्ति । तेन छुत इति शब्दे परे सन्धि मानोति । यथा हातात ३ इति । हा वातेति । देवदचेत्यादौ सन्धिर्भवति । सुवलक्षणमाह। दूरादाबाने च टेः सुतः।। दूरादाव्हाने गाने रोदने विचारे गम्यमाने च टेः लुतो भवति । दूरादित्यत्र चकारग्रहणादा तातेतीत्यादौ संधिः स्यात् । हैहयो स्वर संधिर्न वक्तव्यः । हे अनड्वन् ॥ ऋतौ समानो वा। ऋतौ परे समानः संधि न प्राप्नोति वा । हिम ऋतुः हिमतुः हिमनातुः ॥ इति प्रकृतिभावप्रक्रिया ॥३॥ दूरादाव्हाने । दूर (पं.ए.) इसका सिरत्। सवर्णे। आह्वाने (स.ए.) म एठि (प.ए.)हिति उस्येत्यकार लोपः। स्रो। लुतः (म.ए.)स्रोगपृत्तिः कंग्या। मुतस्तु उच्चारमात्र एव नतु लिखितरूप इति सुतलक्षणम् । इति प्रकृति भावः । अथ व्यञ्जनकार्यमुच्यते । अथेति । अथमकृविभावकथनानन्तरं व्यञ्जनकार्यमुच्यते व्यञ्जनानां सन्धिः कथ्यते इत्यर्थः । सूत्रम् । चपा अबे जबाः। पदान्ते वर्तमानाश्चपा जबा भवन्ति अबे परे । षट्+अत्र षडत्र । वाक्+यथा वाग्यथा ॥ चपा अबे जबाः चकारपकाराभ्यां गृह्यमाणा वर्णाश्चपाः चप (साब.) सव णे० स्रो। कारबकाराभ्यां नमाणः प्रत्याहारो अबस्वस्मिन् स.ए.)अब अाइए। जकारंबकाराभ्यां गृह्यमाणा वर्णा जबाः। जब (प.ब.)सवण० स्रो• सिद्धम् 'चपा * एष धिक् ता च तं च मदनं च इमा च मा च इत्यादावपि ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy