SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ सारस्वते प्रथमवृत्तौ। हैं। लो। झस (प. ब.) नुमागमः । नामीति दीर्घः । स्वर । मोनुस्वारः । सिद्धम् । झसानां चपा भवन्ति खसे परे । अत्र यथासंख्यगणनात् छस्य तकारः संभवति । परं वग्र्यो वग्र्येण सवर्ण इति वचनात् चकार एवं क्रियते । सर० । तव 'छत्रमिति सिद्धम् । पक्षान्तरमाह। दीर्घादपि च वक्तव्यः। दीर्घादुत्तरश्छकारी द्विर्भवति । म्लेच्छः ।हीच्छः। दीर्घादित्यादि । कचित्कस्मिंश्चित्स्थाने दीर्घादुचरोऽपि छकारो विर्भवति । यथा म्ले+छः । ही+छः। रूपयेऽप्यनेन द्वित्वे विहिते माग्वत् । खसे चपा झसानाम् । स्वर० । न्हीच्छ लज्जायाम् । हीच्छतीति हीच्छः । म्लेच्छ अव्यक्ते शब्दे म्लेच्छतीति म्लेच्छः । एवम् आच्छादयति, हीच्छति, ऐच्छत, स्त्रीच्छापा इत्यादौ दीर्घात्परस्प छस्य द्वित्वम् । सूत्रम् । अपिशब्दादीर्घात्पदान्तादेति वक्तव्यम् । लक्ष्मी+छाया लक्ष्मीच्छाया लक्ष्मीछाया। . आइमाइभ्यां च वक्तव्यम् । आच्छादयति । माच्छिदत् । मोऽनुस्वारः। पदान्ते वर्तमानस्य मकारस्यानुस्वारो भवति हसे परे। . तम्+हसति । तं हसति । पटुम्+वृथा। पटुं वृथा। कौमारा स्त्ववसानेऽप्यनुस्खारमिच्छति । मोऽनुस्वारः। म्(प.ए.) स्वर । स्रो० । मः । अग्रे अनुस्वारः (म.ए.) स्रो० मध्ये अतोत्युः । उओ । एदोतोतः। मकारस्य हसे परे पदान्तेऽनुस्वारो भवति । उदाहरणम् । तम्+हसति, पटुम्+वृथा उभयत्राप्यनुस्वारः ।' पदान्ते' इति किम् । गम्पते इत्यादो अनुस्वारो न-। सूत्रम् । नश्चापदान्ते झसे। नकारस्य मकारस्य चापदान्ते वर्तमानस्यानुस्वारो भवति । झसे परे । यशान+सि यशांसि । पयान+सि । पयांति कम्+सः। कंसः।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy