________________
४२६.
नामधानुमकिया। झपानां । आवः । लकि सति । अनेन ई । भइए । जाहेति । इंडभावे । जाहाति । द्वस्वी अनेनाकारस्य ईकारः । जाहीतः । जाहति । • जाहीयात् । जाहेतु । जाहातु । अजाहेत् । अजाहात् । जाहांचकार । जाहायात् । सिसता० । जाहिता | जाहिण्यति । अजाहिण्यत् । आदतानां । अजासीत् । दा दाने । यङ्लुकि कृते । द्वित्वादिकम् । हस्वः । आतः। लुकि सति । दादेवि । दादाति । दादेः । दात्तः । दादति । दाद्यात् । दादेतु । अदादेत् । अदादात् । दा. दांचकार । दादायात् । दादिता । दादिष्यति । अदादिष्यत् । अदादासीत् । दादे: पे । अदादात् । एवं । दाधेति । दाधाति । दादः । दाधाति । लिट् । दाघांचकार । लुङ् । अदाधासीद । वा सिलोपः । अदाधातू । दुधान् धारणपोषणयोः । अस्यापि रूपाणि पूर्ववत् । देप् शोधने । दादेति । दादाति । दादीतः । दादति । दादीपात् । दादेतु । दादातु । अदादेत् । अदादात् । दादांचकार । दादायात् । लुलकारे ।आदतानां । अदादासीताजहावेर्धातोः पूर्वस्य दी? वा भवति।इति केचिदाचार्या वदति । तन्मते ।जहाति । इत्यादीनि रूपाणि भवति । तेषां सुगमत्वात् व्याख्यान न कृतम् । इति यङ्लुमक्रिया समाप्ता।
अथ नामधातुप्रक्रिया । नानो य ई चास्य । नान्न इच्छायामर्थे या प्रत्ययो भवति तत्सन्नियोगेनाकारस्य ईकारः। आत्मनः पुत्रमिच्छतीति पुत्रीयति । पुत्रीयेत्, पुत्रीयति, . अपुत्रीयत् । इत्यादि ।
अथ नामधातुप्रक्रिया । सूत्रम्। नानो य ई चास्य । नान्नः । (प०ए०) या(म०ए०)। ई.(म०ए०)। च (म०ए०)। अस्प (प०ए०) नान्नःशब्दात इच्छार्यावाच्यायां यः प्रत्ययो भवति । तस्य सन्नियोगे सति अकारस्य ईकारो भवति । आत्मनः पुत्रमिच्छति इति विग्रहे । अनेन यः प्रत्ययो भवति । 'समासप्रत्यययोः' अनेन विभक्तिलोपः । स धातुः । अनेन धातुत्वम् । धातुत्वात् विबादयः । अप कचरि । यतः । पूर्वस्प अकारस्य ईकारः । पुत्रीयति । चतुर्णा रूपाणि मुगमानि । लिट्लकारे । कासादि० । पुत्रीयांचकार । पुत्रीय्याद । सिसवा० । पुत्रीपिता। पु. श्रीयिष्यति । अपुत्रीपिण्यत् । अपुत्रीयीत् । इत्यादीनि । गामिच्छति । नानो य ई चास्य । अनेन यः प्रत्ययः । अन्यत्तु पूर्ववत् कार्य । सूत्रम् । .
यादौ प्रत्यये ओकारौकारयोरखावौ वक्तव्यौ । गामिच्छती-ति । गव्यति । नावमिच्छतीति नान्यति । त्वयति मयति।