SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ५०० सारस्वते द्वितीयवृत्ती ' • युष्मद्यति । अस्मद्यति । धनीयति । काम्यश्च । पुत्रमि च्छति पुत्रकाम्यति । गव्याञ्चकार । यकारस्यानपि वा लोपो वाच्यः । गवांचकार, गव्यात, गव्यिता-गविता । अगव्यीत्-अगवीत्-अगव्यिष्टाम्-अगविष्टाम् अगव्यिषुःअगविषुः । नाव्यात् नाव्यिता-नाविता अनाव्योत्-अ. नावीत् । - - यादौ । यादौ प्रत्यये परे आकारौकारयोः अवावी वक्तव्यौ । अनेन अन् । गव्यति । लिट्लकारे । कासादिः । गव्यांचकार । सूत्रम् । यकारस्य । हसात् । यंकारस्य अनपि विषये वा लोपो वाच्यः । अनेन यकारलोपः । गवांचकार । एवमन्येषामपि । नावमिच्छति । यः प्रत्ययः । आव चं भवति । नाव्यति । नाव्यांचकार । नावांचकार । नाव्यात् । नाव्यिता । नाविता । इत्यादीनि । लु. इग्लकारे । अनाव्यीत् । अनावीत् । इत्यादीनि भवति । स्वामिच्छति । यः । त्वन्मदे । अनेन त्वत् । त्वद्यति । लिइ । त्वांचकार । यकारस्य लोपे सति यानि 'रूपाणि भवंति तानि सुगमानि । लुलकारे । अत्वचीत् । मामिच्छति । यः । मत् । मद्यति । मद्यांचकार । मदांचकार । लुङ्लकारे । अमचीत् । अमदीत् । युष्मान् इच्छति युष्मद्यति । युष्मद्यांचकार । युष्मदांचकार । लुल्लकारे । - युष्मद्यीत् । अयुष्मदीत् । इत्यादीनि । अस्मान् इच्छति अस्मद्यति । लिट् । अस्मद्यांचकार । अस्मदांचकार । स्वरादेः । अनेन द्वितीयोऽढागमः । आस्मधीत् । आस्मात् । इत्यादीनि । धनमिच्छति इति विग्रहे यः प्रत्ययः । अकारस्य ई. कारः । धनीयति । धनीयांचकार । धनीय्यात् । सिसता० । धनीयिता । लुलकारे । अधनीयीत् । अधनीयिष्टाम् । अधनीयिषः । इत्यादीनि । गायमिच्छति । पा प्रत्ययः । सूत्रम् । . हसात्तद्धितस्य लोपो ये। गार्गीयति वाच्यति । हसाद्यस्य लोपो वानपि । समिध्यिता, समिधिता।. • हसात् । हसादुत्तरस्य तद्वितस्य यप्रत्यये लोपो भवति । अनेन यकारस्य लोपः। निमित्ताभावे. अनेन अलोपाभावः । अकाररय ईकारो भवति । गार्गीयति। चतुणां सुगमानि । लिट्लकारे । कासादि० । गार्गीयांचकार । गार्गीय्यात् । सिसता। गार्गीपिता । गार्गीयिष्यति । अगार्गीयिष्यत् । लुङ्लकारे । भगार्गीयीत् ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy