SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ नामधातु क्रिया । ५०१ वाचमिच्छति । यः प्रत्ययः । अन्यत्पूर्ववत् । वाच्यति । वायांचकार । वा यकारलोपः । वाचांचकार । अन्येषां सुगमानि अनेनैव प्रकारेण साध्यानि । लुङ्लकारे । अवाच्पीत् | अवाचीत् । समिधमिच्छति । समिष्यति । समिध्यांचकार | वा यलो - पः । समिधांचकार | सिसता० । समिध्यिता । समिधिता । लुङ्लकारे । असमियीत् । असमिधीत् । इत्यादीनि । सूत्रम् । 1 मान्ताव्ययाभ्यां योन। किमिच्छति इदमिच्छति स्वरिच्छति । मान्ताव्ययाभ्यां ० | मतिशब्दात् अव्ययात् यः प्रत्ययो न भवति । अतो वाक्यमेव भवति । किमिच्छति । इदमिच्छति । स्वरिच्छति । इत्यादीनि । सूत्रम् । करणे च । नाम्नः करणेऽर्थे यः प्रत्ययो भवति । कण्डूं क रोतीति कण्डूयति, नमस्यति, तपस्यति, वरिवस्यति । गुरुन शुश्रूषत इत्यर्थः । करणे । करणे (स० ए० ) नाम्नः करणेऽर्थे यः प्रत्ययो भवति । कंडू . करोति अनेन यः । ये अनेन पूर्वस्य दीर्घः । अन्यत्साधनं तु पूर्ववत् । कंडूयति । लिट्रलकारे | कंडू पाँचकार । लुङ्लकारे । अकंडूयीत् । नमः करोति । यः प्रत्ययः । नमस्पति । चतुर्णां सुगमानि । नमस्यांचकार । नमस्यात् । नमस्थिता । लुड्लकारे । अनमस्यीत् । इत्यादीनि । तपः करोति । यः प्रत्ययः । तपस्यति । तपस्यांचकार अतपस्थीत् । अतपसीत् । यलोपस्य विकल्पः । वरिवसशब्दस्य यः प्रत्ययः । अन्यस्साधनं पूर्ववत् । वरिवस्यति । वरिवस्यांचकार । वरिवसांचकार । अवरिवस्यीतु । अवरिवसीत् । इत्यादीनि भवंति । गुरून् शुश्रूषते इत्यर्थः । सूत्रम् । क्षीरलवणयोस्तृष्णायां यः सुट्च । क्षीरस्यति, लवणस्यति । क्षीरलवणयोः । क्षीरठवणयोः शब्दयोस्तृष्णायामिच्छायां यः प्रत्ययो भवति । सुट् च भवति प्रत्ययस्य । क्षीरमिच्छति । यः सुट् । अन्यत्तु पूर्ववत् । क्षीरस्पति । क्षीरस्थांचकार | क्षीरसांचकार | ललकारे । अक्षीरस्थीत् । अक्षीरसीत् । लवणमिच्छति । यः । सुट् । लवणस्यति । लवणस्यांचकार | लवणसांचकार । लवणस्यात् । सिसता॰ । लवणस्थिता । लवणसिता । लुङ्लकारे । अलवणस्यीत् । अलवणसीत् । इत्यादीनि । सूत्रम् । शब्दादिभ्यो यङ् । ये । शब्दायते, वैरायते, कलहायते, अभ्रायते, मेधायते, कष्टायते ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy