________________
५०२
' सारस्वते द्वितीयवृत्तौ . . शब्दादिभ्यः। शब्दादिभ्यः शब्देभ्यो यत्मत्ययो भवति । सकार आत्मनेपदार्थः । अयमपि प्रत्ययः करोत्यर्थे । शब्दं करोति । यमत्ययः। स्कारो हि. कार्यार्थः।ये अनेन पूर्वस्य दीर्घः । शब्दायते । लिट्लकारे । शब्दायांचकार ।लुङ्लकारे । अशब्दायिष्ट । इत्यादीनि । कलहं करोति । यङ। ये । कलहायवे । कलहायांचके । लुङ्लकारे । अकलहिष्ट । वैरं करोति । यहीये । वैरायते । वैरायांचके। वैराय्यात । सिसता० । वैरापिता । वैरायिष्यते । अवैरायिष्यत । अवैयिष्ट । त्यीदानि । अभं करोति । यह। ये । अनायते । अनायांचक्रे । स्वरादेः । आन. यिष्ट । मेधं करोति । यङ् । ये । मेघायते । मेघायांचके । अमेघायिष्ट । कष्टं करोति । पाये । कष्टायते । कष्टायांचके । अकष्टाविष्ट । इत्यादीनि । सूत्रम् । ऊष्मबाष्पाभ्यामुवमने यङ्वाच्यः । ऊष्माणमुहमति ऊष्मायते, बाष्पायते।
ऊष्मबाष्पाभ्यां । ऊष्मबाष्पाभ्यां शब्दाभ्यामद्वमनेऽर्थ यङ्यत्ययो भव. ति । ऊष्माणमुद्रमति । यङ् । नकारलोपः । ये । ऊष्मायते । ऊष्मायांचकारस्विरादे। औष्मायिष्ट । बाष्पमुद्वमति । यह। ये बाष्पापते । बाष्पापांचके । अबाप्पा. यिष्ट । इत्यादीनि भवति । सुगमत्वात्सर्वाणि न लिखितानि । सूत्रम् ।।
निर्डिकरणे। नानो भिः प्रत्ययो भवति करणेऽर्थेस च । डित् अकार उभयपदार्थः । घटं करोतीति घटयति । : अग्लपिनो नाङ्कार्यम् । अजघटत् । महान्तं करोतीति
महयति, अममहत् । बिर्डित्करणे । भिः (म० ए०) डित् ( म० ए० ) करणे (स०ए०) नानो मिः प्रत्ययो भवति करणेऽर्थे स प्रत्ययो डित् भवति च । प्रकार उभयपदार्थः । डिवाडिलोपः। घटं करोति । इति विग्रहे । अनेन मिः प्रत्ययः । टिलोपः। अन्यत्पूर्ववत् । घटयति । घटयते । घटयांचकार । लुङ्लकारे । मेरद् द्विश्च । 'अ. लोपिनो नाकार्य इति उक्तत्वात् । अङि लघौ । लघोर्दीर्घः । द्वाभ्यां सूत्राभ्यामुक्त कार्य न भवति ।। झपानां । अजघटत् । महांतं करोति । निः प्रत्ययः । टिलोपः । महपति । महयांचकार । लुङ्लकारे । अममहत् । सूत्रम् ।
आविष्ठवत्कार्यम् । औ। भिप्रत्यये परे इष्टवत् कार्य भवति । द्वितीयं सूत्रम् ।