________________
नामधातुपक्रिया।
५०३ पृथ्वादेरः । पृथ्वादेकारस्य रो भवति औ परे । ट) करोति प्रथयति, म्रदयति, उढयति । स्थूलं करोति स्थावय. ति । अङि लघौ हस्व उपधायाः । अतिस्थवत् । दवयति,
अदीदवत् । प्रियं करोति प्रापयति । गुरुं करोति गरयति । स्थिर करोति स्थापयति । ऊढिं करोतीति अढयति । अरङ् द्विश्च । । स्वरादेः परः । आडि पूर्वस्य ढस्य वा जः। औढिढत्, औजिढत्, उढं करोतीति उढयति ।
वहः कृततौ कृतसंप्रसारे हो ढस्तथोधः झभिना ढि ढश्च ।। ऊढिश्च निर्डिकरणे स धातुरङ् स्वरादेर्डज औजढच्च ॥१॥
॥औजढत् ॥ पृथ्वादरः । पृथ्वादेः (प० ए०) : (म० ए०) पृथ्वादेकारस्प रकारो भवति । पृथु करोति । निः । टेलोपः।र। प्रथपति । प्रथयांचकार । लुङ् । प्रेरङ द्विश्च । अपप्रथत् । मृई करोति । मिः । टिलोपः । रः । ब्रदयति । प्रदयांचकार । लुइ । अमम्रदत् । स्थूलं करोति । निः। स्थूलस्य स्थन् । रथवय. ति । स्थवांचकार । लुङ् । मेरह । शसात् । अङि लयौ । अतिस्थवन् । दूर करोति । निः । दूरस्य दव । दवयति । दवयांचकार । लुन्छ । सर्व कार्य भवति । अदीदवत् । भियं करोति । निः । पियस्य प्रादेशः । रातो त्रौ पुक् च । प्रापयति । प्रापयांचकार । लुङ । अपिप्रपत् । अपिभपतां । अपिमपन् । गुरुं करोति । त्रिः। गुरोगरादेशः । गरयति । गरयांचकार । अजगरत । अल्लोप्ययंधातुः । स्थिर करोति। निः। स्थिरस्य स्थादेशः । पुक् । स्थापयति । स्थापयांचकार । लुटलकार। अतिस्थपत् । ऊ करोति । निः । टिलोपः । ऊठयति । उहयांचकार । नरः । भेरड् । स्वरादेः परः । मेः । स्वरादेः । आहिढत् । अढि पूर्वरय दस्य वाजः । औजिढत् । ऊढं करोति । निः । टेलोपः । ऊहयति । जढयांचकार । लुदलकारे । श्लोकक्रमेण साधनं कार्य । भौजढत् । भाजढतां । भोजहन् । इत्यादीनि । सूत्रम् ।
कर्तुर्यङ् । क रुपमानादाचारेऽर्थे यङ् प्रत्ययो भवति । श्येन इव आचरतीति श्येनायते काकः । पण्डिनायते मूर्यः ।