________________
(२४६)
सारस्वते प्रथमवृत्ती वोव्यस्वरे। उकारस्य औकारस्य च अव् भवति खरे यकारे च परे । कृत्तद्धितसमासाश्चेति नामत्वम् । नामत्वात्स्यादयः। औपगवः । वसिष्ठस्यापत्यं वासिष्ठः । गोतमस्यापत्यं गौतमः । शिवादिभ्यश्चेत्यण वक्तव्यः। अन्यथा उत्रः प्राप्तिः । शिवस्यापत्यं शैवः । विदेहस्यापत्यं वैदेहः ॥
वोव्यस्वरे । उश्च ओश्च वो तस्य वो (प. ए.) साङ्केतिकम् । अत् (म.ए.) हसपः० यश्च स्वरश्च यस्वरं तस्मिन् ( स. ए.) अइए त्रिपदं अन्त्यस्य उवर्णस्य ओकारस्य अव भवति तद्धितसंवन्धियकारे स्वरे च परे । अत्र स्वरे परे उकारस्य अव् गत् स्वर० औपगव कृतद्धितसमासाश्चेति नामसंज्ञायां (म. ए.) स्रो० उपगुनाम कश्चित् मुनिस्वस्य पुमपत्यं औपगवः । ज्यपत्यंचेच है औपगवी । एवं वसिष्ठस्यापत्यं वासिष्ठः । अण् प्रत्ययः। अत्र वकारस्थिताकारस्य आदिस्वरस्य वृद्धिराकार। यस्यलोपः । स्वर० एवं गोतमस्यापत्यं गौतमः। इत्यत्राग्निमिता वृद्धिः ओकारस्य औकारः (म. ए.) सो सर्वत्र तद्धिते विकल्पानुत्तिया इति स्वायंभुव इत्यादी अवादेशो न, किंतु नुधातोः। सूत्रम् । ऋणि। मातृशब्दस्य ऋकारस्य उर् भवति अणि परे। षोड: त्वन्मदेकत्वे इति सूत्रनिर्देशात्वचिदपढ़ान्तेऽपि झसानां जमा एष्टव्याः। षण्णां मातृणामपत्यं पाण्मातुरः। तिसृणां मातृणामपत्यं त्रैमातुरः । द्वयोर्मात्रोरपत्यं द्वैमातुरः ।
ऋणि । अ (प. ए.) साङ्केविकम् । उर (म.ए.) हसेपः० अण् (स.ए.) स्वर० पश्चात् स्वर० अण् मत्यये परे मातृशब्दसंबन्धिन कारस्य उर् भवति षष्+मातृ । षष् (प. ब.) ष्णइति नुट् न षोडः म्लः 'ष्टभिः ष्टुः स्वर० मोनु० मातु (प. ब.) नुडामः नामि षण्णां मातृणाम् अपत्यमिति विग्रहे अथवा षट् च वा मातरश्च षण्मातरः षण्मातृणामपत्यमिति विग्रहे समासमत्यययोरिति विभक्तिलोपः। षष्+मातृ+अ इति स्थिते आदिस्वरस्येति वृद्धिः। षोडवावसाने डस्य टः। अमे अमा वा टस्य णः । यद्वा, षषो णो वाच्यो मातरि इति केचित्। क्वचित् जवानामपि मा एष्टव्या इति केचित् । ऋ उरणीति उर् स्वर० (म. ए.) सो० पामातुरः कार्तिकेय इत्यर्थः । एवं द्वयोमानोरपत्यमिति विग्रहे उभयत्रापि (प.द्वि.) द्वि (प.द्वि.) त्यदादेष्टे० आवतः स्त्रियां टौसोरेः ए अय् स्वर० मातृ (प.द्वि.) करम् । अपत्येऽण् णित्त्वादृद्धिः द्विइत्यस्य द्वैऋउरणीति उर स्वर (म. ए.)