SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ समासपक्रिया। (२५५) संख्यापूर्वो द्विगुः स्मृतः ॥ १॥ पस्य येन बहुचीहिः सचासी कर्मधारयः अनि किंचित् समासानां पण्णां लक्षणमीरितम् ॥ २॥ इति चन्द्रकीर्तिविरचितार्या सारस्वतमुदीपिकायां समासदीपिका संपूर्णा ॥ अथ तद्वितो निरूप्यते । अथेवि समासकथनानन्तरं तद्धिनस्तहितसंज्ञका पत्पयो निरूप्पते । तस्य समासस्प हितो यदि वा तेषां पूर्वोक्तानां नामादीनामन्तिरमकाशनेन हितस्तद्धितः स निरूप्यते कथ्यते इत्यर्थः । यधपि तद्वितसंज्ञकमत्यया बहवः सन्ति तथापि जात्यभिमायणेकवचनम् ।। सुत्रम् । अपत्येऽ । नानोऽपत्येऽऽणप्रत्ययो भवति । उपगोरपत्य पुमानिति विग्रहे । उपगोः अण् इति स्पिते । समासप्रत्यययोः इति पष्ठीलोपः । णकारो वढयर्थ ईवर्षश्च । अपत्येऽण् । न पतति पिता दुर्गती यस्मात्तदपत्यं तस्मिन् (स.प्र.) असा पण (प्र. ए.) हसेपः० नानो० इति अपत्ये पुत्रपौत्रादिमन्नाने नियमगिण्यादिसन्ताने वारे सति नानः अणप्रत्ययो भवति । अत्रापि नामगव्देन पदमेव विवक्षितम् । अन्यथा अविभक्ति नामेत्यन्यमान उपगारिनि पापन्नान अग् प्रत्ययो न ग्यात् । पढ़ा उपगुशदान मयमं अमत्ययः । ततः पही दवा विअद. कार्यः । उदाहरणम् । उपशु अपत्याउणप्रत्ययः। ततः (प.प.)नि गांहरपेत्यकारलांपःमो० उपगोरपत्यमिति वाक्ये तद्धितविग्रहोऽपन्यपपीपगत्यैव भवति। तेन वनमुपगोरपत्यं मंत्ररपेत्पादो न। उपगनाम्नः नापमन्यापार ग. न्तानः पुत्रातिरिति वियो त ममासमत्यपयोरिति रिमनिलांप उनासीनानिप. स्पशब्दे उपगुन अण इति स्थिते णयागे गृनयर्थः नियंभ स्किरणमा जादिस्वरस्य णिति च वृद्धिः । स्वगणां मध्य य आदिस्वरस्तस्य वृद्धिर्भवति जिनि णिनि च तदिन परनः। उकारस्याका वृहिः । आदिवास्य गिनि च रतिः। आदिमागी विनय (प.प.) तिन प्रन पर नानौनी पाय गमन (म.ए.) .. free गुना पान्तरदान गगनां मरमा कम्प र टिनिन iran Lal. गान Trगुनिnिni
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy