________________
.३६८.
सारस्वते द्वितीयवृत्ती प्साति सातः प्सान्ति । प्सायात् प्सायाताम् सायुः । प्सातु-प्सातात् प्साताम् प्सान्तु । अप्सात् अप्साताम् ।
लदित्त्वादङ् । अघसत् । अघसताम् । अघसन् । प्सा भक्षणे । साति सातः 'प्सान्ति । अन्यानि मूले सन्ति । तानि सुगमान्येव । लुङ्लकारे । अप्सात् । अप्सा. वाम् । अप्सा अन् इति स्थिते सूत्रम् ।
आदन्तविद्विषामन उस् वा वक्तव्यः उस्यालोपः। अप्सुः। अप्सात् । पप्सौ पप्सतुः पप्सुः । पप्सिथ-पप्साथ । प्सेयाव प्सायाव, प्साता, प्सास्यति, अप्तास्यत् । आदन्तानाम् । इतीट्सको । अप्सासीत् अप्सासिष्टाम् । मा माने । माति, मायाव, मातु । अमात् अमाताम् अमुः। अमान् । ममौ । दादेरे । मेयात, माता, मास्यति, अमास्यत्, 'अमासीत् । या प्रापणे । याति, यायात्, यातु । अयात् अयाताम् अयुः । अयान, ययौ, यायात, याता, यास्यति, अयास्यत्, अयासीत्। वा गतिगन्धनयोः। वाति। यातिवत् । रादाने । तद्वत् । ला दानग्रहणयोः । लाति, ललौ तद्वत् । द्रा कुत्सायां गतौ च । द्वाति, दद्रौ, द्रायात्, द्रेयात्, द्राता, दास्यति, अद्रास्यत्, अद्रासीत् । ख्या प्रकथने । ख्याति, ख्यायात्, ख्यातु, अख्यात, चख्यौ, ख्यायात, ख्येयात, ख्याता, ख्यास्यति, अख्यास्यत् । पुषादित्वात् । आतोऽनपि । अख्यत्, । पा रक्षणे । पाति, पायात, पातु, अपात्, पपौ, पाता, पास्यति, अपास्यत्, अपासीत् । भा दीप्तौ । भाति, बौ, अभासीत् । ष्णा शौचे। स्नाति, सनौ, नायात, स्नेयात्, अस्नासीत् । वश् कान्तौ। छशषराजादेः पः। इति षत्वम् ।ष्टुत्वम् । वष्टि। ग्रहां किति च। उष्टः उशन्ति । षत्वम् । षढोः कः से । क्षः । वक्षि उष्टः उष्ठ । वश्मि उ