________________
भदादिमकिया।
___ ३६७ . अदादेलक । भदादेः (पं. ए.) लुक् ( म. ए.) द्विपदं० । अदादेर्धातुगगादुत्पन्नो योऽप्मत्ययः । तस्य लुग्भवति । अनेन सर्वत्राऽपो लुक् । तत्र वर्तमाने तिए तस् अन्ति सिप् थस् इत्येतेषु खसे चपा० इति दस्य तकारः । अचि । भत्तः । अदन्ति । अद्यात् । अत्तु । अचात् । अचां । अदन्तु । अद् हि इति स्थिते सूत्रम् ।
झसाहिः । झसादुत्तरस्य हेर्भिवति । अद्धि-अत्ताद्वा अत्तम् अत्त । अदानि अदाव अदाम।
झसाद्धिः । (पं. ए.) धि (प्र. ए.) हि । (प. ए.) झसादुत्तरस्य हि इति वचनस्य धिरित्यादेशो भवति । तातदेशे कृते तु न भवति । स्वर० । अद्धि अत्तात् । अत्तम् । अत्त । उत्तमपुरुषे सर्वत्र । स्वर०ा अदानि । अदाव । अदाम । अनद्यतनेऽप्यत्ययलुकि कृते । दिबादावट् । स्वरादेः । इत्पडागमद्वये च कवे उभयत्रापि सव ।
अदादिस्योरडागमो वक्तव्यः । जघास । गमां स्वरे । खसे चपा० । घसादेःषः। क्षः । जक्षतुः जक्षुः । जघसिथ । पक्षे । आद आदनुः आदुः। आदिथ । अयात्, अत्ता, अत्स्यति, आत्स्यत् ।
अदादिस्योरिति । अदो धातोः परयोदिए सिप् इत्येतयोः अमागमो भव- . -ति । अनेनामागमः टित्त्वादादौ । स्वर वावसाने । आदत् । तकारादौ । खसे० । भाचा । आदन्.। भादः आचम् आच । आदम् । भाद्र । आम । अद् णपू इति स्थिते सूत्रम् ।
सिसयोः । अनयोः परयोरदधातोर्षस्लआदेशो भवति ।
सिसयोः। सिसयोः परतः । अदधातोपस्ल इत्यादेशो भवति । गवादी. वा भवति । लकारः लदितकार्यार्थः । घस् णः इति स्थिते । द्विश्च । कुहोचः । झपानां जबचपाः । अव उपधायाः । जघास । जघस् अतुस् इति स्थिते । गमा स्वरे । अनेनोपधाया लोपः। खसे। अनेन घस्य कः । घसादेः षः। अनेन षस्वम् । कषसंयोगे । जसतुः जक्षुः । जघसिथ । पक्षे । आद । आदतुः । आदुः। . अचात् । खसे० । अचा [ अन्यानि सन्ति मूले । लुङ्लकारे । सिसयोः ।
लादित्वाद। अघसत् अघसताम् अघसन्। प्सा भक्षणे।