________________
-३६६
सारस्वते द्वितीपवृत्तौ हासीष्ट, ह्वाता, वाता, हास्यति, हास्यते, अवास्यत्, अवास्यत ।
अद्विरुक्तस्य । अद्विरुक्तस्य ह्वयतेर्धातोः संप्रसारणं वक्तव्यम् । द्विश्च । धातोनामिनः । जुहाव । जुहुवतुः । जुहुवुः । जुहविथ । जुहोथ । जुहुवे । जुहुवावे । जुहुविरे । संप्रसारणं । हूयात् । ह्वासीष्ट । अन्यानि मूले सन्ति । लुङ्लकारे । अहासीत् । सूत्रम् ॥
अस्यतिवक्तिख्यातिलिपिसिचिवयतीनां से* वा वाच्यः । अह्वत अद्वेताम् अवन्त । अवास्त । अहासाताम् अड्डासत । ऋत जुगुप्सायां पायां च ।
अस्यति वक्तिख्याति । अस्यति वक्ति ख्याति लिपि सिचि हुपति एतेषां धातूनां से? वा वाच्यः । आतोनपि । अह्वत् । अह्वत । अह्वेतां । अबन्त । अह्वास्त । ऋत जुगुप्सायां कृपायां च । सूत्रम्। , ऋतरीय स्वार्थेऽनपि तु वा । ऋतीयते, ऋतीयांचके, आनर्त, ऋतीयिष्यते, आतीत, आतीयिष्ट ॥
॥ इति भ्वादिष्भयपदिप्रक्रिया ॥ इत्यविकरणा भ्वादये धातवः ॥ १॥ इति प्रथमगणः ॥
ऋतेः। वेर्धातो रीयसत्ययो भवति स्वार्थे । अनपि तु वा भवति । प्रती यते । ऋतीयांचके । ईयङभावे । आनः । ऋतीयिष्यते । आात् । आापिष्ट । इति भ्वादिगणस्योभयपदिप्रक्रिया समाप्ता ॥ इत्यविकरणा भ्वादयो धातवः ॥
इदानी लुग्विकरणाददादेर्गणीत्कर्तरि तिबादयो वय॑न्ते ॥ अद् भक्षणे । अप् । इदानी लुग्विकरणा दादेर्गणात् कर्तरि तिबादयो योज्यन्ते । अद् भक्षणे । पूर्व'वत् तिबादयः । अकरि । सूत्रम् ।
अदादेलक। अदादेर्गणादुत्पन्नस्यापो लुग्भवति । खसे चपा झसानाम् । अत्ति अत्तः अदन्ति । अत्सि अत्यः अत्य । अनि अद्वः अद्मः। अद्यात् । अत्तु अत्तात् अत्ताम् अदन्तु ।