SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ -३६६ सारस्वते द्वितीपवृत्तौ हासीष्ट, ह्वाता, वाता, हास्यति, हास्यते, अवास्यत्, अवास्यत । अद्विरुक्तस्य । अद्विरुक्तस्य ह्वयतेर्धातोः संप्रसारणं वक्तव्यम् । द्विश्च । धातोनामिनः । जुहाव । जुहुवतुः । जुहुवुः । जुहविथ । जुहोथ । जुहुवे । जुहुवावे । जुहुविरे । संप्रसारणं । हूयात् । ह्वासीष्ट । अन्यानि मूले सन्ति । लुङ्लकारे । अहासीत् । सूत्रम् ॥ अस्यतिवक्तिख्यातिलिपिसिचिवयतीनां से* वा वाच्यः । अह्वत अद्वेताम् अवन्त । अवास्त । अहासाताम् अड्डासत । ऋत जुगुप्सायां पायां च । अस्यति वक्तिख्याति । अस्यति वक्ति ख्याति लिपि सिचि हुपति एतेषां धातूनां से? वा वाच्यः । आतोनपि । अह्वत् । अह्वत । अह्वेतां । अबन्त । अह्वास्त । ऋत जुगुप्सायां कृपायां च । सूत्रम्। , ऋतरीय स्वार्थेऽनपि तु वा । ऋतीयते, ऋतीयांचके, आनर्त, ऋतीयिष्यते, आतीत, आतीयिष्ट ॥ ॥ इति भ्वादिष्भयपदिप्रक्रिया ॥ इत्यविकरणा भ्वादये धातवः ॥ १॥ इति प्रथमगणः ॥ ऋतेः। वेर्धातो रीयसत्ययो भवति स्वार्थे । अनपि तु वा भवति । प्रती यते । ऋतीयांचके । ईयङभावे । आनः । ऋतीयिष्यते । आात् । आापिष्ट । इति भ्वादिगणस्योभयपदिप्रक्रिया समाप्ता ॥ इत्यविकरणा भ्वादयो धातवः ॥ इदानी लुग्विकरणाददादेर्गणीत्कर्तरि तिबादयो वय॑न्ते ॥ अद् भक्षणे । अप् । इदानी लुग्विकरणा दादेर्गणात् कर्तरि तिबादयो योज्यन्ते । अद् भक्षणे । पूर्व'वत् तिबादयः । अकरि । सूत्रम् । अदादेलक। अदादेर्गणादुत्पन्नस्यापो लुग्भवति । खसे चपा झसानाम् । अत्ति अत्तः अदन्ति । अत्सि अत्यः अत्य । अनि अद्वः अद्मः। अद्यात् । अत्तु अत्तात् अत्ताम् अदन्तु ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy