SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ ४४६ सारस्वते द्वितीयवृत्ती जगरतुः-जगलतुः जगह-जगलुः । अगारीत् अगालीत् । स्टश् स्पर्शने । स्टशति पस्पर्श स्टश्यात् स्पष्टा स्पर्टी स्प्रक्ष्यति-स्पयति, अस्प्रक्ष्यत्-अस्पयंत, अस्पाक्षीत् ।। रो वा । अस्पाक्षीत् । गिरतः। गिरतेर्धातोरकारस्य लकारः स्वरे परे वाच्यः । अनेन रकारस्य लकारः । गिलति । चतुर्णा रूपाणि सुगमानि । लिट्लकारे । विश्च । । कुहोश्चः। धातोर्नामिनः । अनेन वृद्धिः। जगार । जगाल । ऋसंयोगात् । अनेनाकिस्वागुणो भवति । जगरतुः । जगलतुः । इत्यादीनि । ऋत इर् । य्वोर्विहसे । गीर्यात् । गरिता। गलिता । अन्यानि मुगमानि । लुङ्लकारे । द्वावियै । धातो मिनः । अनेन वृद्धिः । अगारीत् । अगारिष्टां । अगारिषुः । लत्वे कृते सति । अगालीत् । अगालिष्टां । अगालिषुः । इत्यादीनि । स्पृश् स्पर्शने । तिबादयः । तुदादेरः । स्पृशति । लिट्लकारे हिश्च । रः । पूर्वस्य हसादिः । उपधाया लघोः । पस्पर्श । पस्पृशतुः । पस्पृशुः । इत्यादीनि । स्पृश्यात् । स्पृश् ता इति स्थिते । छषश० । अनेन षकारः । उपधाया लघोः । अनेन गुणः । रारोझसे० अनेन अरो रकारः । कृषादीनां । अनेन विकल्पः । ष्टुत्वं । स्मष्टा । स्पर्टी । षढोः कः से । स्पक्ष्यति । स्पयति । अस्पक्ष्यत् । अस्पयत् । लुल्लकारे । 'अनिटो नामिवतः अनेन वृद्धिः । अन्यसाधनं सुगमम् । अस्पार्सीत् । ' झसात् । अनेन से.पः । अस्पार्टाम् । अस्पाक्षुः । अरो रकारे कृते । अस्माक्षीत् । अस्माष्टाम् | अस्माक्षः । इत्यादीनि । 'कृ.. षादीनां० । अनेन 'भूते सिः ' अनेन विहितः सिपत्यपो वा भवति । कृषादीनां वा सिर्वक्तव्यः । तत्पक्षे । हशषान्तात्सक् । अस्टक्षत् । प्रच्छ जीप्सायाम् । संप्रसारणम् । पृच्छति । पप्रच्छ पप्रच्छतुः । पप्रच्छिथ पप्रष्ठ, टच्छयात्, प्रष्टा, प्रक्ष्यति, अप्रोक्षीत् । सृज विसर्गे । सृजति, ससर्ज ससृजतुः ससृजः । ससर्जिथ-सस्रष्ठ । सृज्यात् । रारो झसे शाम् । स्रष्टा, वक्ष्यति, अनाक्षीत् । टुमस्जो शुद्धौ । टु ओ इतौ । अन्यत्र सो जः । मज्जति, ममज्ज, मला । मस्जिनशोझसे नुम् । मंक्ष्यति, अमांक्षीत् अमानाम् अमांक्षुः । विश प्रवेशने । वेष्टा,अविक्षत । मृश् आमर्पणे। अम्राक्षीद,
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy