SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ तुदादिप्रक्रिया | ४४५ ,, धातोव यः प्रत्ययो भवति । तुदादेरः । त्रुष्यति । अप्रत्यये कृते सति । त्रुटति । एवं चतुर्णां रूपाणि । लिट्लकारे । तुत्रोढं । तुन्नुहतुः । तुन्नुहुः | तुत्रुटिथ | त्रुट्यातू । त्रुटिता। कुटादित्वाद्रुणो न भवति । त्रुटिष्यति । अत्रुटियत् । लुङ्लकारे द्वाविटौ । सेर्लोपः । दिबादाचट् । अत्रुटीत् । अत्रु टिष्टाम् । अत्रुटिषुः । इत्यादीनि रूपाणि भवन्ति । अत्रश्च० छेदने । ओकारोकारावितौ । तुदादेरः । 'ग्रहांकित च अनेन संप्रसारणं भवति । वृश्चति । चतुणां रूपाणि सुगमानि । लिट्लकारे । द्विश्व | पूर्वस्य । वत्रच । संप्रसारणं । ववृश्चतुः । ववृक्षः । वत्रश्चिय । ऊदितो वा । संयोगान्तस्य लोपः । अनेन चकारस्य लोपः । छश० । टुत्वं । वत्रष्ठ | इत्यादीनि । संगसारणं । वृश्यात् । सिसता० । ब्रचिता । ऊदितो वा० अनेन वा इट् । संयोगांतस्यलोपः। त्वं । टुत्वं । ब्रष्टा । त्रश्चिष्यति । इडभावे । स्कोराद्योश्च । चोः कुः । षत्वं । कपसंयोगे ० | त्रक्ष्यति । अत्रश्चिष्पत् । अत्रक्ष्यत् । लुल्लकारे । द्वाविटौ । सेर्लोपः । दि बादावट् | अब्रवीत् । अत्रश्चिष्टां । अत्रविषुः । इडभावे । स्कोरा० । चोः कुः । अनिटो नामिवतः । अनेन वृद्धिः । अत्राक्षीत् । ' झसात् ' अनेन सेर्लोपः । अन्यत्साधनं पूर्ववत् । अत्राष्टां । अत्राक्षुः । कृ विक्षेपे । तुदादेरः । ऋत इर् । अनेन ऋकारस्य इड् भवति । किरति । किरत् । किरतु | अकिरत् । लिट्लकारे द्विश्च । रः । कुहोशुः । धातोर्नामिनः । चकार । ऋसंयोगात् । अनेनाकित्त्वान्न गुणाभावः । चकरतुः । चकरः । चकरिथ । ऋत इट् । य्वोविंहसे | कीर्यात् । सिलता० । गुणः । करिता | 'ईटो ग्रहाम् ' अनेम वा दीर्घः । करीता । अन्येषां मूलाद् ज्ञेयानि । लुङ्लकारे । णिपे । अनेन सेर्णित्वात् वृद्धिः । धातोनार्मिनः । अकारीत् । वृद्धिहेतौ । अनेन दीर्घाभावः । अकारिष्टाम् | अकारिषुः । इत्यादीनि । सूत्रम् । उपात्किरतेश्छेदेऽर्थे सुवाच्य• । उपात् । उपोपसर्गपूर्वात् किरतेर्धातोः छेदनेऽर्थे सुड् वाच्यः । द्वितीयं सूत्रम् । हिंसायां प्रतेश्व । उपस्किरति, उपचस्कार, प्रतिस्किरति । गृ निगरणे । गिरति । हिंसायाम् । किरतेर्धातोहिंसायामर्थे प्रतिपूर्वाच्च सुड् वाच्यः । उपस्किरति । उपचस्कार | हिंसार्यां । प्रतिस्किरति । गृ निरगणे । ऋत इर् । अनेनेट् । तुदादेरः । गिरति । सूत्रम् । गिरतेरस्य वा लः खरे वाच्यः । गिलति । जगार- जगाल
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy