________________
विसर्गसंधिमकियां ॥ ५॥ सर्जनीयस्य सकाररकारात्पन्नस्य कृष्णसर्पचक्षुराकारबिन्दुद्वयरूपस्य खसे परे सकारो भवति । उदाहरणम् । का+तनोति । अनेन विसर्गस्य सकारः । स्वर० । कस्तनोति ।
शषसे वा। विसर्जनीयस्य वा सकारो भवति शर्षसे परे । का+शेते कश्शेते । का+पण्डः कष्षण्ढः । का+साधुः कस्साधुः।
शषसे वा । द्विपदं सूत्रम् । विसर्जनीयस्य शषसे परे शषसा एव भवन्ति । पक्षे विसर्जनीय एव तिष्ठति । का+शेते । कश्शेते । कः षण्ढः । कषण्डः । का +साधुः । कस्साधुः। पुनर्विशेषमाह ।
कुप्वोः४क पौवा। विसर्जनीयस्य कवर्गपवर्गसंबधिनि खसे परे ४क पों वा भवतः। कपो उच्चारणार्थो । का+करोति। क करोति। का+पचति।कपचति । कः पचति । का+पठति।क पठति । कः पठति ।
कुप्वोः कपो वा। कुश्च पुश्च कुपू तयोः कुप्वोः । उत्वम् । स्वर० । अग्रे ४ क : पौ। ५ कश्च । पश्चक पौम. वि. ) ओ औ औ। वा (म.ए.) अव्य० । विसर्जनीयस्य कवर्गपवर्गसम्बधिनि क ख प फ रूपे खसे परेक ४ पौ जिव्हामूलीयोपध्मानीयसौ यथासंख्यं वा भवतःपक्षे वि. सर्जनीय एव तिष्ठति । अयमर्थः कखयोः परयोः कः। पफयोः परयोः पः। कपो ककारपकारावुच्चारणाथों। अन्यथोच्चरितुमशक्यत्वात् । अतो वज्राकारगंजा कारौ तिष्ठतः । का+करोति । अत्र विसर्गस्प का। क करोति । कः पठति । क : पठति एवं क ४ खनति । क ! फलति ।।
वाचस्पत्यादयः संज्ञाशब्दा निपातात्साधवः । वाचस्पतिः बृहस्पतिः कारस्करः पारस्करः भास्करः तस्करः हरिश्चन्द्रः। तद्बहतोः करपत्योश्चौरदेवतयोः सुट तलोपश्च।
इत्यादि। वाचस्पत्यादयः संज्ञाशब्दा संज्ञावाचकाः कस्यापि नाममतिपादकाः शब्दास्ते नि: