________________
(३८)
सारस्वते प्रथमवृत्ती।
वर्गे वर्गान्तः। वर्गे परे वर्गान्तो भवति। वर्गाभावे पररूपं स्यात्।सम्+यंता सँय्यन्ता । यकारस्यान्यसवर्णाभावेऽपि यकारस्य यकार एव सवर्णः। सं+वत्सरः सव्वत्सरः।
मनयवलपरे हकारेऽनुस्वारस्य ते यथाक्रमं भवन्ति । किं+मलयति किमालयति । किं+न्हुते किनन्छते । कि+
ह्यः कि,ह्यः। किं+हलयति किवहुलयति । किं+ल्हादयति किल+ल्हादयति।
को कटग्वा शरि। . कारणकारयोः शषसे परे ककटकावागमो वास्तः॥ प्रा+ षष्ठः प्राङ्क्षष्ठः प्राषष्ठः सुगण+षष्ठः सुगणषष्ठः सुगषष्ठः ।
को कक्टक् शरि । डकारणकारयोः शषसेषु परेषु क्रमेण कटकावागमौ वा स्तः । पार+षष्ठः । पाइनष्ठः । ला+लक्षु । मुगण+षष्ठः सुगण्यः । इवि चतुर्थसन्ध्यनुस्वारेण । व्यञ्जनसन्धविवरणलेशवो लिखितम् ॥
छन्दसि। अनुस्वारश्छन्दसि ५कारमापद्यते शषसहरेफेषु परतः । चतुस्त्रि ५शद्वाजिनः।सामयजू ५पि । वय ५ सोमः । सि ह्यसि। देवाना राजा । इति व्यञ्जनसंधिप्रक्रिया ॥ ४ ॥
अथ विसर्गसंधिर्निगद्यते ॥ अथेति । अथ व्यञ्जनकार्यकथनानन्तरं विसर्गसन्धिनिगद्यते । सूत्रम् ।
विसर्जनीयस्य सः। विसर्जनीयस्य सकारो भवति खसे परे । कः तनोति कस्तनोति ।
विसर्जनीयस्य सः । विसर्जनीय (प. ए.। अग्रे स (म.ए.) सिद्धम् । वि