________________
२८८
सारस्वते द्वितीयवृत्ती क्शास्यते, अख्यास्यत्, अख्यास्यत, अक्शास्यत्, अक्शास्यत । पुषादित्वान्ङः । अख्यत् ।
चक्षिङः । चक्षिधातोरनपि विषये ख्याञ्क्शानौ वक्तव्यौ णादौ वा वक्तव्यौ । गुरुत्वात्सर्वस्यादेशः । प्रकार उभयपदार्थः । ख्या गप् इति जाते द्विश्च । पूर्वस्य इसादिः । कुहोचः । झपानां । आतो ण डौ । चख्यौ । आतोनपि । चरूपतुः । चख्युः । अत्वतः । चख्यिथ । चख्याथ | चख्ये । चख्याते । चस्पिरे । शानादेशे कृते । द्विश्व । पूर्वस्य । -हस्वः । कुहोश्चः । आतोणव्डौ । चक्शौ । आनोनपि । चक्शतुः । अत्वतः । चक्शिथ । चक्शाथ । चक्शे । चक्शाते । चशिरे। एतयोः प्रत्यययोर्विकल्पः । तदा चश् णप् इति स्थिते द्विश्च । पूर्वस्य । चचक्षे । चचक्षाते । चचक्षिरे । संयोगादेरादन्तस्य । ख्यायात् । ख्येयात् । क्शायात् । क्शेयात् । अन्यानि मूले सन्ति । सर्वत्र विकल्पेन ख्याशाली भवनः । अन एकस्मिल्लकारे द्विधा रूपाणि भवन्ति । लुलकारे । लित्पुपादेडः । दिवादावट् । आतोऽनपि । अख्यत् । अख्यताम् । अख्यन् । भात्मनेपदे सूत्रम् ।
अस्यतिवक्तिख्यातीनामात्मनेपदे से वाच्यः । अख्यत । अक्शासीत अक्शास्ताम् । ईड स्तुतौ । खसे चपा झसानाम् । ईहे ईडाते ईडते।
अस्यति । अस्पतिवक्तिख्यातीनां धातूनामात्मनेपदे सेझै वाच्यः । अनन सेर्डः । आतोऽनपि । अख्यत । अख्येताम् । अत्यन्त । क्शानादेशे सति । मुद्दः लकारे । आदन्तानां । अनेनेट्सको भवतः अक्शासीत् । अक्शासिष्टाम् । अगासिषुः । अक्शास्त । अक्शासातां । अक्शासत । अक्शास्थाः । अक्शासाथाम । अक्शास्ध्वं । ई स्तुतौ । पूर्ववत् तिवादयः । अदादेर्लक् । इड् ते इति जाते । खसे चपा झसानां । अनेन डकारस्य टकारः । टुभिः षुः । ईट्टे । ईडाते । आतोन्ता दनतः । ईडते । इइ से इति स्थिते सूत्रम् ।
ईडीशोः सध्वयोरिक्तव्यः । ईडिषे ईडाथे ईडिध्वे । ईडे ईड ईडहे । ईडीत, ईटाम्, ऐट ।
ईडीशोः । ईडीशोर्धात्वोः सध्वयोः प्रत्यययोरिड् वक्तव्यः। अनेनेह । किन्नात्० । ईडिपे । ईडाथे । ईड् ध्वे इति जाते पूर्वोक्तेनैव सूत्रेण इट् । ईडिवं । अन्पानि मूले सन्ति । लिङ्लकारे । ईंडित । ईडीयाताम् । ईडीरन् । इत्यादीनि रूपाणि ज्ञानव्यानि। लोट्लकारे । ईट्टां इंडाताम् ईडतां । ईडीशोः अनेनेट् किलान् ! इंडिव ईडायां इंडिध्वं । लघूपधस्वाभावान गुणः । ईडै इंडावहे ईडामहै । ललकारे ।