SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ अदादिप्रक्रिया | ૨૦૭ धौ० । धिप्रत्यये परे सति सकारस्य लोपो भवति । अनेन सकारस्य लोपः । चकाधि । ललकारे । ' चकास् दिपू' इति स्थिते दिपि ' संस्य तः ' अनेन सस्य तः । दिस्पोर्हसात् । दिबादाव | अचकात् । अस्य प्रथमपुरुषस्य बहुवचने जक्षादेः । अनेन अन उस् । अचकासुः । अन्यानि मूले सन्ति । कासादिप्रत्ययादाम् । अनेनास्य धातोराम्प्रत्ययो भवति । चकासांचकार । चकासामास । चकासांबभूव । चकास्यात् । चकास्यास्तां । चका1 स्पासुः । ' सिसता ' अनेनेट् । चकासिता । अन्यानि मूले सन्ति । लुङ्लकारे । अचकासीत् ॥ इत्यदादिगणे परस्मैपदिप्रक्रिया कथिता || 1 अथात्मनेपदिप्रक्रिया । चक्षि व्यक्तायां वाचि । इकार उच्चारणार्थः । ङकार आत्मनेपदार्थः । स्कोरायोश्च । ष्टुत्वम् । चष्टे चक्षाते । आतोऽन्तोदनतः । चक्षते । षढोः कः से । चक्षे चक्षाथे चढे । चक्षे चक्ष्व चक्ष्महे । चक्षीत, चष्टाम्, अचष्ट अचक्षाताम् अचक्षत | । अथात्मनेपदिप्रक्रिया कथ्यते । चक्षि व्यक्तायां वाचि । इकार उच्चारणार्थः । उकार आत्मनेपदार्थः। तआदयः प्रत्यया भवन्ति । अप् कर्त्तरि । अदादेर्लुक् । अनेनापो लुग्भवति तदाचक्षते इति जाते । स्कोराद्योश्च । अनेन ककारस्य लोपः। ष्टुभिः ष्टुः। चष्टे। चक्षाते। भातोन्तोदनतः । अनेन अन्तः अत् । चक्षते |चन् से इति जाते स्कोराद्योश्च अनेन कस्य लोपः। ढोः कः से । अनेन षस्य कः । क्किलात् । कषसंयोगे क्षः । चक्षे । चक्षु ध्वे इति जाते स्कोराद्योश्च । षोडः । चट्टे | अन्यानि सुगमानि । चक्षीत । चक्षीयाताम् । चक्षीरन् । चष्टां । चक्षातां । चक्षतां । स्कोराद्योश्च । ष्टुत्वं । चष्ठाः । अन्यानि तु सुगमान्येव तथापि लिखामि । चक्षाथाम् । चड्वं । चक्षे । चक्षावहै । चक्षामहै। अचष्ट | अचक्षाताम् | अचक्षत | अचष्ठाः । अचक्षाथाम् । अवद्धं | अचक्षि | अचक्ष्वहि | अचक्ष्महि ।' चक्षू णप् ' इति स्थिते सूत्रम् । चक्षिोऽनपि ख्याञ् क्शात्र णादौ वा वक्तव्यौ । चख्यौ I चख्यतुः चख्युः । चक्शौ चक्शतुः चक्शुः । चचक्षे, ख्यायात्, ख्येयात्, क्शायात्, क्शेयात्, ख्यासीष्ट, क्शासीष्ट, ख्याता २, क्शाता २, ख्यास्यति, ख्यास्यते, क्शास्पति,
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy