SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ अदादिप्रक्रिया। २८९ तन् इति जावे । खसे चपा० । टुभिः ष्टुः । दिबादावट् । स्वरादेः परः । अइए । ए. ऐऐ। ऐट्ट । ऐडाताम् | ऐडत । ऐट्ठाः । ऐडार्था । ऐड् ध्वमिति जाते । ईडीशोः अनेनेटि प्राप्ते सति सूत्रम्। लडो ध्वस्य नेट् । ऐड्दम, ईडांचक्रे, ईडिषीष्ट, ईडिता, ईडिष्यते, ऐडिष्यत, ऐडिष्ट । ईश् ऐश्वर्ये । ईष्टे, ईशिषे । ईशीत, ईष्टाम्, ऐष्ट, ईशांचक्रे, ईशिषीष्ट, ईशिता, ईशिष्यते, ऐशिष्यत, ऐशिष्ट । आस् उपवेशने । आस्ते, आसीत, आस्ताम्, आस्त । कासादित्वादाम् । आसांचके, आसिषीष्ट, आसिता, आसिष्यते, आसिष्यत, आसिष्ट । वस् आच्छादने । वस्ते वसीत अवसीष्ट । धूङ् प्राणिगर्भविमोचने । आदेः ष्णः सः । सूते, सुवीत, सूताम् । लङः । लङ्लकारस्य ध्वमत्ययस्य इट् न भवति, अनेन तनिषेधः । टुमिः टुः । ऐड् ध्वम् । कासादिप्रत्ययादाम् । अनेन आम् प्रत्ययः । अन्यत् साधनं तु पूर्ववत् । ईडांचक्रे । भन्यानि सुगमानि । ईडिष्ट । अन्यानि मूले सन्ति । अन्येषां । लङ्लकारे । भूतेसिः सिसता० । किलात् । टुभिः ष्टुः । द्वौ अमागमौ । अइए । एएऐ । ऐडिष्ट । ऐडिषातां ऐडिषतः । अन्यानि सुगमानि । ईश् ऐश्वर्यै 'छशष' अनेन शकारस्य षकारः । टुमिः ष्टुः । इष्टे ईशाते ईशते ।। 'ईडीशोः' अनेनेट् किलात् । ईशिषे । ईशाथे ईशिध्वे । ईशे । ईश्वहे ईश्महे । ईशीत ईशीपातां । इ. शीरन् । लोट्लकारे । ईष्टां ईशातां इशां ।' ईडीशोः अनेनेट् किलात् । ईशिष्य ईशाथां ईशिध्वादी|पधत्वान गुणः । ईशै ईशावहै । ईशामहै । लुङ्लकारे । अमाग-. मद्वयं भवति । अन्यत् साधनं तु पूर्ववत् । ऐष्ट । ऐशातां । ऐशत । ऐठाः । ऐशाथां। लडो ध्वस्य । अनेन सूत्रेण इनिषेधः। छशष० । टुभिः धुः। ऐड्ढे । लिल. कारे । कासादिपत्ययादाम् । ईशांचक्र । ईशामास । ईशांबभूव । सिसता० ईशिपीष्ट । अत्र किलादनेन षत्वं । लुङ्लकारे । अमागमद्वयं । ऐशिष्ट । ऐशिपातां । ऐशिषत । सुगमोऽयं धातुः । आस् उपवेशने । अपकर्तरि । अदादेलृक् । आस्ते । आसाते । आसते । अत्र आतोन्तोदनतः अनेन अन्तः अत् । आसीत । आसीयाताम् । आसीरन् ।आस्ताम्। आसाताम्। आतोन्तोऽदनतः आसतां । आस्त आसातां आसत। कासादिप्रत्ययादाम् । आमांचक्रे ! आसामास |आसांबभूव । सिसता' अनेनेट् । आसिपीष्ट । अन्येषां सन्ति मले रूपाणि । तानि सुगमान्येव । अतो व्याख्यानं न कृतम् । लुङ्लकारे द्वौ अौं । सवर्णे । आसिष्ट । आरुिपाताम् । आसिपत । वस्
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy