SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ३९० . सारस्वते द्वितीयवृत्ती आच्छादने । अप् करि । अदादेर्लुक् । इत्यादि सर्व पूर्ववत् । तादयः प्रत्यया भवन्ति । वस्ते। वसाते । वसते । वसीत। वसीयाताम् । वसीरन् । वस्तां । वसाता। वसतां । आतोन्तोदनतः । अनेन अन्तः अत् । पूर्वरूपम् । वस्तां । वसावां । वसतां । अन्यानि सुगमानि । लिट्लकारे । द्विश्च । पूर्वस्य हसादिः । लोपः पचां किसे चास्य । अनेन सूत्रेण णत्वपूर्वलोपौ प्राप्तौ । वादित्वान्न भवतो णत्वपूर्वलोपौ । ववसे । ववसाते । ववसिरे । कादेर्णादेः । अनेनेट् । किलात् । ववसिषे । अन्यानि सुगमानि । 'सिसता' अनेनेट् । किलात् । वसिषीष्ट । वसिता। वसिष्पति । अवसिष्यत् । लुङ्लकारे । अवसिष्ट । अवसिषावां। अवसिषत । अत्र । आतोन्तोदनतः । अनेन अन्तः अत् भवति । अन्यानि सुगमानि । पूङ् माणिगर्भविमोचने । पूर्ववत् सर्वम् । आदेः ष्णः सः । अनेन षस्य सः । सूते । नुधातोः । अनेन उद् । सुवाते । आतोन्तोदनतः । सुवते । किलात् । सूषे । सुवाथे । सूध्वे । सुवे । सूबहे । सूमहे । नुधातोः । सुवीत । सुवीयातां । सुवीरन् । सूतां । नुधातोः । सुवातां । आतोन्तो१० । सुवतां । किलात् । सूष्व । सुवार्था । सूध्वम् । 'सू ऐप्' इति जाते । गुणः । अनेन गुणे प्राप्ते तनिषेधकृत सूत्रम् ।। सूते पिति गुणाभावो वाच्यः । सुवै सुवावहै सुवामहै । असूत, सुषुवै, स्वरति । इति वेट् । सविषीष्ट-सोषीष्ट, सविता-सोता, सविष्यते-सोष्यते, असविष्यत-असोष्यत, असविष्ट-असोष्ट । शीङ् स्वप्ने । सतेः। सूतेर्धातोः पिति प्रत्यये परे गुणस्प अभावो वाच्यः । किं तु नु धातोः । अनेन उव् भवति । सुवै । सुवावहै । सुवामहै । लङ्लकारे । असूत । असु. वातां । आतोन्तो । असुवत । इत्यादीनि रूपाणि ज्ञातव्यानि । लिट्लकारे विश्व । सस्वरादिः । किलात् । नुधातोः । सुषुवे । सुषुवाते । सुषविरे । इत्यादीनि । स्वरति सूयति । अनेनास्य धावोरिड्विकल्पः । सिसता । गुणः । ओ अन् । सविःष्ट । इडभावे गुणः । सोषीष्ट । अन्येषां लकाराणां वरपे मूले स्तः । लुङ्लकारे। सिसता० । अनेनेट् । पूर्व भूते सिः । अनेन सिप्रत्ययः । किलात् । हुत्वम् । दिवादावट् । असविष्ट । असविषातां । असविपत । इडभावे । असोष्ट । असोपाताम् । असो. षत । इत्यादीनि रूपागि ज्ञातव्यानि । शीङ स्वमे । डकार आत्मनेपदार्थः । सूत्रम् । शीङ सर्वत्र गुणो भवत्यपि विषये । शेते शयाते। शीतः। शीडो धातोः सर्वत्र अपिविषये गुणो भवति । अनेनास्य धानोः स
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy