________________
३९८
सारस्वते द्वितीयवृत्ती ऊर्तुवते । ऊर्गुयात् । ऊर्जुवीत । ऊोतु । ऊर्णोतु । अर्जुवात् । ऊर्युतां । लङ्लकारे मूत्रम् ।
ऊर्णोतेर्गुणो दिस्योः । वृद्धेरपवादः । और्णोत् और्णोः ॥
ऊर्णोतेः । ऊर्णोतेर्धातोदिस्योः परतो गुणो भवति वृद्धेरपवादः । अनेन दिस्योर्गुणो भवति । अडागमद्वयं च । और्णोत् । औणुताम् । और्णवन् । और्णोः ।
और्णत । औMवातां । और्णवत । इत्यादीनि ज्ञातव्यानि । लिट्लकारे । अनेकस्वरत्वादाम्पत्यये प्राप्त सूत्रम् ।
ऊोतेरान। 'ऊोतेः । ऊोवेर्धातोराम्प्रत्ययो न भवति । अनेनास्याम् प्रत्ययो न ! द्विश्च । अस्य धातोद्वित्वविधायकं सूत्रम् ।
स्वरादेः परः । स्वरादेर्धातोद्धितीयोऽवयवोऽद्विरुक्तः सस्वरो 'द्विर्भवति ।
स्वरादेः परः । स्वरादेः (प. ए.) परः। (म. ए.) स्वरादेर्धातोरद्विरुक्तः सस्वरो द्वितीयोऽवयवो द्विर्भवति । रकारस्य द्वित्वे प्राप्ने मूत्रम् ।
स्वरात्पराः संयोगादयो नदरा दिन । अणुनाव उर्जुनुवनुः ।
स्वरात्पराः । स्वरात्पराः संयोगादयो नकारदकाररकारा द्विर्न भवन्ति । अ. नेन रकारस्य न द्वित्वम् । किंतु णकारस्यैव भवति । धातो मिनः । अनेन वृद्धिः। रकारस्तु पूर्वस्य णत्वे निमित्वं नेतरस्य । ऊर्णनाव । नुधातोः । अनेनोत् । ऊdनुवतुः । ऊर्जुनुवुः । ऊर्जुनु इट् थप् इति जावे सूत्रम् ।।
ऊोतेरिडादिः प्रत्ययो वा छिन् । अर्जुनुविथ-अर्जुनविथ । उणुयाद, अणुविषीष्ट-ऊर्ण विषीष्ट, अर्णविता-ऊर्णविता ।
ऊोतेः । ऊर्णोतेर्धातोरिडादिः प्रत्ययो वा ङिद् भवति । हित्वाद् वा गुणा. भावः । ऊर्णनविथ । ऊर्णनविथ । ऊर्णनुवथुः । ऊर्णनुव । अन्यानि सुगमानि । आत्मनेपदे । ऊर्णनवे । ऊर्जुनवाते । ऊर्णनुविरे । ये । अनेन पूर्वस्य दीर्घः । ऊ'यात् । ऊर्जूयास्तां । ऊर्णयासुः । डित्त्वात् । ऊर्णविषीष्ट । विकल्पेन गुणः । ऊर्णविषीष्ट । अन्येषां रूपाणि ज्ञातव्यानि । विस्तरभयान लिख्यन्ते । लङ्लकारे सूत्रम् ।
ऊर्णोतेर्वा वृद्धिः सौ परे। पक्षे गुणः । और्णावीत-और्णवीन्