________________
जुहोत्यादिप्रक्रिया।
३९९ और्णविष्ट और्णवीत् और्ण विष्ट॥ इत्यदादिषूभयपदिप्रक्रिया ॥ . ॥ इत्युभयपदिनो लुग्विकरणा अदादयो धातवः॥
॥ इति धातूनां द्वितीयो गणः ॥ २॥ ऊोतेः । ऊर्णोतेर्धातोर्वा वृद्धिर्भवति सिमत्यये परे । अनेनास्य वा वृद्धिः । द्वौ अडागमौ भवतः स्वरादित्वात् । और्णावीत् । पक्षे गुणो भवति । डिवात् वा उद् भवति । औdवीत् । औMविष्टाम् । औMविषुः । यदा गुणो भवति । तदा औ. वीत् । और्णविष्टाम् और्णविषुः । आत्मनेपदे । और्णाविष्ट ! और्णाविषाताम् । औ. विषत । और्णविष्ट । और्णविष्ट । औणुविषातां । औणुविषत । इत्युभयपदिमकिपा समाता । इति लुग्विकरणा अदादयो धावकः कथिताः । इति द्वितीयो गणः ॥
अथ लुग्विकरणस्यापि जुहोत्यादिगणस्य विशेषः । हु दानादनयोः ॥ ह्रादेश्चि । हु इत्यादेर्गणादुत्पन्नस्यापो लुग्भवति । तस्मिन् लुकि सति धातोर्विचनम् । कुहोश्चुः । गुणः । जुहोति जुट्ठतः।
अधुना लुग्विकरणा ह्वादयो धातवः कथ्यन्ते । लुग्विकरणस्यापि जुहोत्यादिगणस्य विशेषः । विबादयः प्रत्यया भवन्ति । हु दानादनयोः । अयं धातुः मायोनितर्पणेऽर्थे होमार्थे वर्वते । उदाचेत् । तेन परस्मैपदी हु अप तिए । इतिं जाते सूत्रम् । हाद्विश्च । ह्वादेः (पं० ए०) द्विः । (म. ए.) च (म. ए.) आधे नामिनो रः। द्वितीये विसर्जनीयस्य सः। स्तोश्शुभिः श्शुः । त्रिपदं सूत्रम् । हु इत्यादेर्गणात् धातुपाठोक्तादुत्तरस्य अप्प्रत्ययस्य लुग् भवति । तस्मिंश्च कि कृते सति धातोर्वचनं द्वित्वं भवति । अनेन अपो लुग् धातोद्धित्वे सूत्रम् । सस्वर आदिरिद्विः । सस्वरः (म. ए. ) | आदिः (म. ए.), दिः (म. ए.)। अद्विः (प्र. ए.) चतुःपदं सूत्रं । हसादौ अनेकस्वरे धातौ एकस्वरे वा संयोगादौ व्यवनान्ते च धातौ सस्वर आदिरवयवोऽद्विरुको द्विर्भवति । इदं द्वित्वविधायकं सूत्रम् । हु हु तिप् । फुहोचः । झपानां जबचपाः । जुहु तिपू • इति जाते । गुणः । जुहोति । जुहुतः । 'जुहु अन्ति' इति जाते सूत्रम् ।
है। द्विरुक्तादुत्तरस्यान्त इत्येतस्याद्भवति । जुह्वति । जुहोषि जुहुथः जुहुथ । जुहोमि जुहुवः जुहुमः । जुहुयात् जुहुयाताम् । जुहोतु जुहुतात् जुहुताम् जुनु ।