________________
स्वरान्तपुंल्लिङ्गप्रक्रिया ॥१॥
(५१) वि० अ (म. ए.) स्रोझबे जबा इति भस्य बः । इयं स्वरे । स्वर । सूत्रसाधनम् । वृत्तिः कण्ठया। देशैकग्रहणे देशिग्रहणम् । तेन मि इत्युक्ते भिसो ग्रहणं पूर्व भकारेकारौ विश्लिष्य वियोज्य इकारात्पूर्व भकारं विधाय पश्चात् भस्य ः। अइए। ए ऐ ऐ। स्रो० । देवैरिवि सिद्धम् । अत्र तु 'मिस ऐस' इत्येवं सूत्रं युक्तम् । सूत्रम् ।
____ अकारस्य मिसि छन्दस्येकारो वक्तव्यः।। देवेभिः। कर्णेभिः । चतुर्थंकवचने देव के इति स्थिते । 'अकारस्येति । अकारस्य मिसि परे छन्दसि वैदिकोदाहरणविषये एका रोवा वक्तव्यः । देवेभिः कर्णेभिरिति वैदिकपयोगः । संप्रदानैकत्वविवक्षायां चतुर्थंकवचने देव+उ इति स्कारो स्किार्यार्थः इत्संज्ञकश्च सर्वत्र के, सि, स, डिषु इत्यर्थः ।
डकारो ङित्कार्यार्थः सर्वत्र अकारात्परस्य . इत्येतस्यागागमो भवति । कित्त्वादन्ते । ए
अय् इति सूत्रेण दीर्घः । देवाय । देवाभ्याम्। डेरक । (प. ए.) कस्येत्यकारलोपः । स्रो० । अक् (म. ए.) हसे प: । नामिनो रः। स्वर० । सिद्धम् । अकारात्परस्य 'के' इत्यस्य अगागमो भवति । कित्त्वादन्ते । ए अय् । सवर्णे | स्वर० । देवाय । (च.द्वि.) देवाभ्याम् अद्धि (च. ब.) देव+भ्यस् इति स्थिते । सूत्रम् ।
एस्मि बहुखे। अकारस्य एत्वं भवति सकारे भकारे च परे बहुत्वे सति । देवेभ्यः । पञ्चम्येकवचने देव सि इति स्थिते । इकारः प्रत्ययभेदज्ञापनार्थः।
एस्भि बहुत्वे । ए (प्र. ए.) साङ्के । स्व भच स्भ तस्मिन्, (स. ए.) स्वर । बहुत्वे (स. ए.) अइए । अकारस्य एत्वमेकारो भवति वहुवचने सकारभकारादौ विभक्कावित्यर्थः । देवेभ्यः । अपादानैकत्वविवक्षायाम् (पं. ए.) देव+अस् इति स्थिते । सूत्रम् ।