________________
(५०)
सारस्वते प्रथमवृत्तौ। (पं. ए.) स्वर० । स्त्रो० । पुंल्लिगें वर्तमानात्समानादुत्तरस्याग्रतः शसः सकारस्प नकारादेशो भवति । सूत्रम् ।
शसि। शसि परे पूर्वस्य दी| भवति। शसि । शस् ( स. ए.) स्वर० । सिद्धम् । पूर्वहस्वस्य दीर्घो भवति शसि परे
यदादेशस्तबद्भवति । देवान् । तृतीयैकवचने देव टा इति स्थिते । टकारोऽनुबन्धष्टेनेति विशेषणार्थः। उच्चरितप्रध्वंसी ह्यनुबन्धः ।
यदादेशस्तद्वद्भवतीति पूर्वस्य दीर्घः । देवान् कर्तृकरणयोरेकत्वविवक्षायां (तृ. ए.) देव+टा। टकारोऽनुबन्धः । उच्चरितमध्वंसिनो बानुबन्धा इति टकारस्य लोपः । देव+आ इति स्थिते । सूत्रम् ।
टेन। अकारात्परष्टा इनो भवति । अइए । देवेन ।' टेन । य (प्र. ए.) साङ्केतिकम् । इन (म.ए.) साङ्केति० । अकारान्त शब्दात्परतः टाविभक्तोः 'इन' आदेशः सस्वर एव भवति । अइए। देवेन । देव+भ्याम् । सूत्रम् ।
अद्रि। अकार आ भवति भकारे परे । देवाभ्याम्।
अद्भि । अत् (म.ए.) हसे पः भ् (स. ए.) स्वर० 1 'वासु' इति सूत्रादाकारस्यानुचिः। केचित्तु 'आदि' इति पठन्ति तन्मते आ अत् मि इति त्रीणि पदानि । अकारस्य विभक्तिसम्बन्धिभकारे पर आकारो भवति । देवाभ्यामिति सिद्धम् । देव भिस् । सूत्रम् ।
भ्यः । अकारात्परस्य भिसो भकारस्याकारो भवति । अइए। देव एस् इति स्थिते । वृद्धिविसौँ । देवैः। म्यः । मि अ इति त्रिपदम् । भू (ष. ए.) साङ्के । मि (प. ए.) साङ्के