________________
स्वरान्तलिङ्गमक्रिया ॥१॥ (४९) घातोन । यथा आस्ते बिभात । इत्यादी अनेन विसर्गः । देवः इति सिद्धम् । द्वित्वविवक्षायां औ द्वयोवैतुमिच्छा यत्र क्रियते तत्र द्विवचनम् । यथा देवश्च देव चेति एकशेषे 'सरूपाणामेकशेष एक विमको ' इति 'देव औ' इति स्थिते । ओ औ औ। देवौ । एवं देवश्च देवश्च देवश्चेति बहूनामुक्तौ प्रथमाबहुवचनान्तो जस्। जकारो जसीति सूत्रविशेषणार्थः।" देव+अस' सवर्णेगलो० । देवाः। विशेषमाह
__अकाराजसोऽमुक् कचिदक्तव्यश्छन्दसि । कित्त्वादन्ते । देवासः ब्राह्मणासः । द्वितीयैकवचने देव अम् इति स्थिते। .
अकाराजसोऽमुक कचिबक्तव्यश्छन्दसि । कचित्मयोगान्तरे छन्द सि अकारात्परस्य जसः अमुगागमो भवति छन्दसि विषये । देव (म. ब.) अनेन अस् 'आगमः । कित्त्वादन्ते । स्वर । खोसवर्णे । देवासः । कमकल विवक्षायां द्वितीयैकवचने देव+अम् । सूत्रम् ।
अम्शसोरस्य । समानादुत्तरयोरमशसोरकारस्य लोपो भवति अधातोः। देवम् पूर्ववत् देवौ । बहुत्वविवक्षायां देवशत् इति स्थिते। शकारः शसीति विशेषणार्थः।
अमशसोरस्य । अम् च शस् च अम्शसौ तयोरमशसोः (प.द्वि.) स्वर । लो। अ (ष. ए.)हसूस्य । नाभिनो रः। समानात्परस्य अम्शमसम्ब धिनोऽकारस्य लोपो भवति अधातोः अक्विनन्तशब्दादित्यर्थः । अनेनाकारलोपः। मोऽनुस्वारः । देवम् । देवौ । शेष पूर्ववत् । द्वितीयाबहुवचनं शास् । शकारः शसीति सूत्रविशेषणार्थः इत्संज्ञः उच्चारणमात्रः । अस् शिष्यते । अमशसोरित्यकारलोपः। सूत्रस्।
सोनः पुंसः। पुल्लिङ्गात्समानादुत्तरस्य शसः सकारस्य नकारादेशो भवति । सोनःपुंसः । स् (प.ए.) स्वर० । स्रो० । न (म. ए. ) स्रो० । पुसं
कमेकत्वविवक्षायामित्या अनुकेति कर्मविशेषणं निवेशनीय, उक्त कर्माण उकार्थानामप्रयोग इति प्रयमाया नियतत्वात् । ककत विनादियोगे अबैंकलादेपलक्षणे, एवमपि योध्यम् ।