________________
(४८)
सारस्वते प्रथमवृत्तौ। अकारान्तः पुल्लिङ्गो देवशब्दः। देव सि इति स्थिते ।इका रसेरिति विशेषणार्थः।
तस्मादिति। 'सि"ओ"जस्' इत्यारभ्य यावत् मुए। तद् (पं. ए.) त्यदा० । दलोपः । सिरत् । अतः इति स्महागमः । सवर्णे । सिश्च औश्च जम च यावत् सुप् च(म.ब.) साङ्के । यद्वा तस्मादिति पञ्चम्येकवचनान्तं अग्रे सि औ जस् इत्येकविंशतिरपि साङ्केतिकप्रथमैकवचनान्तानि । एवं द्वाविंशतिपदं सूत्रम्।अष्ट. पदमित्यपि केचित् । एताः पूर्वोकाः तस्मात्पूर्वोक्तानाम्नः पराः स्यादयः सप्त विभक्तयो भवन्ति । तत्र 'सि औ जस् 'प्रथमा । 'अम् औ शस' द्वितीया' 'टा भ्यां भिस्' तृतीया । 'के भ्यां भ्यस्' चतुर्थी । 'सि भ्यां भ्यस् पञ्चमी । 'उस् ओस् आम् ' षष्ठी । 'हि आम मु' सप्तमी । एकैकस्या विभक्तस्त्रीणि त्रीणि वचनानि एकवचन द्विवचनबहुवचनसंज्ञानि भवन्ति तत्रापि नानि सप्तम विभक्तिषु च अर्थमात्रस्यैकलविवक्षायाममात्रस्य घटपटाद रेकस्य वक्तुमिच्छा क्रियते यत्र तत्र प्रथमैकवचनं 'सि' दीयते । तत्र प्रथम देवशब्दः । दिक्क्रीडायां दीव्यतीवि देवः । पचनन्दिग्रहादेरयणिनि इति अप्रत्ययः गुणः। 'देव' इति जातम् । ततः 'देव+सि' इति स्थिते सति इकार उच्चारणार्थः सेरा इति सूत्रविशेषणार्थः । इत्संज्ञत्वादिकारलोपः । देवस् । सूत्रम्।
सोर्विसर्गः। सकाररेफयोर्विसर्जनीयादेशो भवत्यधातोरसे पदान्ते च । चकारात्पदान्ते उभयोर्धातुनानो देवः। द्वित्वविवक्षायां
औ। ओऔऔ देवौ । बहुत्वविवक्षायां देव जम् इति स्थिते । जकारो जसीति विशेपणार्थः । जकारस्येसंज्ञायां तस्य लोपः। देव अस् इति स्थिते । दीर्घविसौं । देवाः।
स्रोर्विसर्गः । स च र् च स्रौ तयोः स्रोः (प. द्वि.) स्वर० । स्रो० । सकारस्य रेफस्य च विसर्गों भवति अधातोः नान्नः रसे परे चकारात्पदान्ते तु धातुशब्दयोः उभयोरपि नाम्नः सकाररफयोः रसे परे पदान्वे च विसीदेशः। चकारात् पदान्ते धातोरपि सकाररेफयोर्विसर्गादेशः । यथा अचकाः । रसे परे
२ 'सुप' इत्यत्र पकारः पाणिनीयाना प्रथमैकवचनस्यापि 'सु' इति संज्ञा तस्मादज्ञापनार्थः सुखोचारणार्थश्च ।