________________
अजन्तपुल्लिङ्गप्रकरणम्।
(४७) स्तत्पदमुच्यते । तत्र विभक्तिद्वयमध्ये स्यादिविभक्तिर्नान्नोऽग्रे योज्यते स्थाप्यते । नामलक्षणमाह ।
. अविभक्ति नाम । विभक्तिरहितं धातुवर्जितं चार्थवच्छब्दरूपं नामोच्यते । कृत्तद्धितसमासाश्च प्रातिपदिकसंज्ञा इति केचित् ।
अविभक्ति नाम । नास्ति विभक्तिरस्येति अविभक्ति (म. ए.) नपुंसकास्सेलोपः । नामन् (म. ए.) नपुंसकात्स्पमालृक् । नानो नो लोपश् धौ नस्य लोपः। सिद्धम् । विभक्तिरहितं धातावादः पृथग्भूतम् अर्थयुवं शब्दरूपं एकादिवर्ण रूपं तन्नाम उच्यते। शब्दरूपं नामेत्युच्यते पदस्यापि नामसंज्ञा स्याचनिवारणार्थ अविभक्ति इति । तथा सति धावावविव्याप्तिस्तनिवारणार्थ धातुवर्जमिति । तथा सति निरर्थकस्य टसत् इत्यादिध्वनेनमित्वं स्यात्तनिवारणार्थ मथवत् इति । ईटग्ल क्षणं नाम । कृतद्धितेति । च पुनः कृतद्धितसमासा अपि नामसंज्ञकाः स्युः । कृत् तृतीयवृतिप्रत्ययः तदन्ता धातवः तद्धितान्ताः समासाश्च नामसंज्ञका भवन्ति। केचिदिति पाणिनीयाचार्या वदन्ति । एते सर्वेऽपि प्रातिपदिकसंज्ञका नाम इति संज्ञया उच्यन्ते । तन्मते 'मातिपदिकम् ' इति नामपर्यायः । सूत्रम् ।
तस्मात् । तस्मान्नानः पराः स्यादयः सप्त विभक्तयो भवन्ति । तत्राप्यर्थमात्रैकत्वविवक्षायां प्रथमैकवचनं तिः। एकवचनम् द्विवचनम् बहुवचनम् सि
औ २ अम् ३ टा
भ्याम्
भ्याम् ५ उसि
भ्याम् ६ ङस्
आम् ७ कि
ओस् सुप्
ओ
जस् शस्
भिसू
भ्यस् भ्यसू
ओस्