________________
(१७४) सारस्वते प्रथमवृत्तौ। अग्रे अतः इयं स्वरे० स्वर० सूत्रं सिद्धम् । स्त्रियामिति बीविले कसहिते आपि प्रत्यये परे अकारस्य इकारो भवति उदाहरणं च डुकृञ् करणे कू, डुपचा पाके पन्, पत् व्यक्तायां वाचि पठ्, करोतीति कारकः, पचतीति पाचकः, पठतीति पाठक, तृवुणामिति वुण् प्रत्ययः । वुधातोनामिनः इति वृद्धिः कोइत्यस्य कार पच् इत्पत्र अत उपधाया इति प इत्यस्य पा । युवोरनाकारिति वु इत्यस्य अकादेशः स्वर० कारकः, पाचकः, पाठकः। सिद्धं ततः आवतःस्त्रियां सवर्णे० ततः काप्यतः इत्यनेन अकारस्य इकारो भवति ।(म. ए.) स् आप इति सेर्लोपः कारिका पाचिका पाठिका इति रूपत्रयं । कारिका तु स्वल्पवृचौ बहोरर्थस्य सूचिका । एवमन्येऽप्यवसेयाः। वाटिका, शाटिका । कन्यायाः कापि परे ह्रस्वतैव न विकारः । कन्यका इत्यादि। वथा वहुपरिव्राजका बहुपाठका | अथ आपमत्ययाविकारे व्यञ्जनेभ्योऽपि तत्कारणसूचकं श्लोकमाह । वष्टि भागरिरल्लोपमवाप्योरुपसर्गयोः॥ आपं चैव हसान्तानां यथा वाचा निशा दिशा ।। अवगाह्य, वगाह्य | अपिहितम् पिहितम, अपिधानम, पिधानम् ।
वष्टिरिति । भागरिराचार्यः अतोऽकारस्य लोपं वष्टि अभिलपति । कयो 'अव, अपि' इत्येतयोयोरुपसर्गयोः। यथा-पिदयाति मुखम, अपिधानं पिधानं, अवगाहः वगाहः, विमलगिरिवतंसः विमलगिर्यवतंसः। तोयनिधी वगाथे त्या दयः। च पुनः एव अवधारणे हसान्तानां शब्दानाम् आपं आपमत्ययं वष्टि यथेत्युदाहरणोपन्यासे । वांच, निश, दिश, सर्वत्र आए । स्वर० आपः इति । श्लोकव्याख्या । अथ कावधिकारात्कापि परे अन्यत्कृत्यमाह । सूत्रम् ।
हस्खो वा स्त्रियाम् । कापि परे तरादौ च पूर्वस्य इस्वो वा भवति । तरतमरूपकल्पास्तरादयः । वेण्येव वेणिका, वेणीका । नयेव नदिका, नदीका । अतिशयेन प्रशस्या इति श्रेयसी । अतिशयेन श्रेयसी इति श्रेयसितरा, श्रेयसीतरा।
हस्वो वा स्त्रियाम् । ह्रस्व (म. ए.) स्रो० वा (म. ए.) अव्ययाः हवे। उओ । खियामित्यादि वृत्तिः मुगमा । नवरं तरादाविति तरतमी तद्वितमस्प