SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ नभित्ययोः (१७३७) अधुना वक्ष्यमाणसूने लिङ्गविशेषविजिज्ञापयिषपा लिङ्गकपविशेषस्तस्य विशे"पण ज्ञापयितुमिच्छया स्त्रीलिङ्गमेदज्ञापनाय स्त्रीमत्ययाः स्त्रीत्वसूचकाः स्त्रीलिङ्गजापकाये प्रत्ययास्ते प्रस्तूयन्ते पारम्यन्ते इत्यर्थः । सूत्रम् । जावतः स्त्रिया । अकारान्तावानः स्त्रियां वर्तमानादाप् प्रत्ययो भवति। जाया माया श्रद्धा मेधा धारा धरा इत्यादि। आवतः स्त्रियाम् । आप् (म. ए.) हसेपः० अत् (पं. ए.) स्वर ० स्रो० चपा० बी.(स. ए.) त्रियां योः स्त्रीभुवोः स्वर सिद्धम् । अकारान्त स्त्रियां वर्चमानं त्रीलिङ्गत्वेन निर्दिष्टं पन्नाम तस्मात्पुरत आप्पत्ययो भवति । पकारः सिलो. पार्थः।। उदाहरणानि । जाय, माय, मेघ, श्रद्ध, धार, अनेन आप्पत्ययः सर्वत्र । सवर्णे० आप् इति सेर्लोपः । अये गङ्गावत् । पुनर्विशेषमाह । अजादिभ्यश्चाप् वक्तव्यः । अनाश्वाकोकिलाबालावत्सादौ त्रिफलादिके ॥ ईबादेसवादार्थमजादेहणं पृथक् ॥ अनादेश्चेति चकारग्रहणाच्छूद्राकन्यकेत्यादौ प्रथमवयोवाचकत्वेन जातिवाचकत्वेन च ईप् प्राप्तः, सोऽजादित्वान्न भवतीति सूचितम् । अजा एडका कोकिला बाला शूद्रा गणिका इत्यादि। अजादेरिति । आवतः बिपामित्यासिद्धौ पुनरजादेरिति जातेरयोपधादितीपो निषेधार्थ पव्यते । अनादेरिति । अनादेः शब्दगणाव जाविवामित्वेपि आफ्प्रत्ययो भवति । अत्र कारिकामाह । अजाश्वेति । अजा, एडका, कोकिला, बाला, शूद्रा, गणिका, अत्र शूद्रा आमीरजातिः । एवं अन्वा, चटका, मूषिका, बलाका, मां, इत्यजादयः । अत्र अजादेरित्याप्। सवर्णे० (प्र. ए.) आपः । सूत्रम् । काप्यतः । कापि इ अतः । स्त्रियां कापि परे पूर्वस्याकारस्य इकारो भवति । कन्यकादौ न भवति । करोतीति कारिका । पचतीति पाचिका । पठतीति पाठिका । काप्यतः । ककारेण सहित आप कार तस्मिन् कापि (स. ए. ) अग्रे इ (म. ए. ) साङ्केतिकम् । अग्रे अन् (प. ए. ) स्वर० स्रो० । कापि अग्रे इ सवर्णे०
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy