________________
भ्वादिपक्रिया। भवेरन् । भवेथा, भवेयाथाम, भवेध्वम् । भवेय, भवेवहि, भवेमहि । अहं हरिभक्तिं भवेय ।
याम् । (प. ए.) इयम् (म. ए.) अकारात्परंस्य याम् इति पचनस्प इयम् इत्यादेशो भवति मुरुत्वात्सर्वस्यादेशः। अइए । भवेयं । द्वित्वबहुत्वयोः या इतीकारः । भवेव भवेम इति सिद्धं । अथोदाहरणमाह । शिण्यो गुरुशुश्रूषको भवेदिति विधिः । अत्र शिष्यस्य गुरुशुश्रूषारूपः कर्त्तव्यार्थः अस्योपदेशो विधिः-1 शिव्येण गुरुशुश्रूषा कर्चव्येत्युपदिश्यते । ततोऽत्रविधौ यादादयः । तथासौ बामणो ब्राह्मणत्वाद्वेदपारगो भवेत् इति संभावने संभवेऽथ यादादया प्रत्ययाः स्युः । बाम. णत्वेन वेदपारगत्वं संभाव्यते इत्यर्थः । एवमन्यान्यप्युदाहरणानि ज्ञेयानि । तथात्मनेपदिनो भूयातोरीतादीनि नव वचनानि प्रयोज्यानि । मू ईत इति स्थिते अप कर्तरि गुणः। यो अव । स्वरहानम् । अइए । भवेत । भवेयातां । भवेरन् । अन्यानि रूपाणि मूले सन्ति । तानि अनेनैव प्रकारेण साध्यानि । अह हरिभक्ति भवेयेत्युदाहरणम् । समाप्तोयं लिङ्लकारः । अथ लोट्लकारः कथ्यते । सूत्रम् ।
आशी प्रेरणयोः । अप्राप्तप्रार्थनमाशीः परस्येष्टार्थशंसनं प्रेरणं प्रवर्तनं तत्र तुदादयः प्रत्यया भवन्ति । एषां संज्ञा लोट् ।
॥परस्मैपदानि ॥ एकवचनानि । द्विवचनानि । बहुवचनामि । १ नुप्
ताम्
अन्तु २ हि
तम् ३ आनिप्
आम आत्मनेपदानि॥ आताम्
अन्ताम्
आथाम् ३ ऐप् , आवहेप
आमहै आशी:प्रेरणयोः। आशीश्च प्रेरणं च आशीभेरणे तयोः आशी प्रेरणयोः (स.द्वि.) शेषाणि तुबादीनि आमहैप् पर्यन्तान्यष्टादश पदानि प्रथमैकवचनान्तानि साङ्केतिकानि एवमेकोनविंशतिपदं सूत्रम् । आशिर्ष प्रेरणंच व्याचष्टे । अमाप्तस्य
आव
ताम्
ध्वम्