________________
१६३
शीलार्थप्रक्रिया। निमित्त प्रत्यये परे वृद्धिांच्या । परिमाष्टीत्येवंशील: परिमाष्णुः। ग्ला क्षि स्था म्ला यज् पच परिमृज् जि भूएम्पः स्नु जिभुवोगुणेट्अभावश्च जि जये इष्णुप्र० किला० नस्य णः जिष्णुः। एवं भूष्णुः स्थास्नुः ग्लास्नुः पक्ष्णुः माक्ष्णुः। विष्ल त्रस् गृध् धृष् क्षिप् एभ्यः नुः । विष्ल व्याप्ती । वे वेष्टि इत्येवंशीलः विष्णुः । त्रसी उद्वेगे । प्रसी भये । त्रस्थतीत्यवंशीला त्रस्नुः। गृध अधिकांक्षायाम् । दिवादिः। गृध्यतत्यिवंशीला गृधुः । भिषा प्रागल्भ्ये । स्वादिः। धृष्णोतीत्येवंशीलः धृष्णुः । क्षिप् प्रेरणे । क्षिपतीत्येवंशील: क्षिप्नुः । ककारो गुणनिषेधार्थः । क्षत्रस्यविवएभ्यःक्नुः । विधुव्याप्तौ वेवैष्टि जगदित्येवं शीलो विष्णुः स्नुम० ककारो गुणनिषेधार्थः० गृध् धातुः अभिकांक्षायां वांछायां राधू नुनु स्वर० ग. नशीलो धुः क्षिप्नुः त्रस्नुः । सूत्रम् । षाकोकणः । धातोः शीलेऽर्थे पाक उ उकण् इत्येते प्रत्यया भवन्ति । षाकोकणः । षाकश्च उश्च उकग् च (प्रब०) स्वर०सी० शीले स्वभावेऽर्थे पाक उक उकण् एते त्रयः प्रत्यया भवति ।
जल्प भिक्ष कुट्ट लुत् वृङ् एभ्यः षाका प्रत्ययो भवति । जल्प व्यक्तायां वाचि । जल्पतीत्येवंशीलः जल्पाकः । भिक्ष याच्यायाम् । भिक्षतीत्येवंशीलः भिक्षाकः । कुट्ट ताडने वा छेदने । कुढतीत्येवंशीलः कुटाका । लुण्ठ चौर्ये । लुण्ठत्येवंशीलः लुण्ठाकः । वङ् संभक्तौ । वृञ् संवरणे । वर निवारणे । वृणुते वा वरतीत्येवंशीलः वा वृणीत इत्येवंशीलः वराकः । ष ईबर्थः । वराकी । जल्प मिक्ष कुट्ट लुत् वृञ् वर एभ्यः षाकपाक इति षकार ईबर्थः । वर निवा. रणे वर भाकम० स्वर० ( म०ए०) स्रो० स्त्री चेव वराकी शिवः यस्यलोपः स्वर०