SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ १२४) सारस्वते प्रथमवृत्तौ। अन्यत्रापि विशेषमाह । हलादेरिति । हल आदिर्यस्य स हलादिः तस्योहलाह (प.ए.) डि.ति उस्येत्यकारलोपः। स्रो। ईषा आदिर्यस्य स ईषादिः तस्मिश्रीषादौ (स. ए.) डि रीडित् डिवाडिलोपः । स्वर । टि । अस् (प.) किति स्स्य खो० नामिनोरः । राधपोद्विः लोपः: म. ए.) स्रो० वक्तव्यः (प.ए.) स्रो० हलादिशब्दगणस्य ईषादौ गणे परे है अन्त्यस्वरादिष्टिरिति टेलोपो वक्तव्यः । हल x ईषा । अनेन टेलोपः । स्वर । हलीषा आदिशब्दात् मनस ईषा मनीषा । लाडल ईषा लागलीषा। अचxॐ अधोम् । शक अन्धुः शकन्धुः। कुल अटा कुलटा। सीमन् अन्तः सीमन्तः पतत् अञ्जलिः पतञ्जलिः। सार अङ्गः सारङ्गः । इत्यादयोऽपि तथैव ज्ञेयाः ॥ हलीषा लागलीषा च मनीषाद्यास्तथैव च ॥ शकन्धुरथ कर्कन्धुः सीमन्तः कुलटा तथा ॥ पतञ्जलिश्च सारङ्ग एते प्रोक्ता हलादयः॥ ओमाडावपि। अवर्णात्परौ ओमाडौ टिलोपनिमित्तौ स्तः। अद्य ओम् अद्योम् । शिव आ इहि शिवेहि । ओमि नियम् । ओमि परे नित्यमवर्णस्य लोपो भवति । स्वर ओम स्वरोम्। ओमानवपि । ओमि नित्यम् । इति सूत्रद्वयं सवृत्तिकं सुगमम् । सूत्रम् । ऋअर्। अवर्ण ऋवणे परे सह अर् भवति । तव ऋद्धिः ताई। राद्यपो दिः। * अर् । (स. ए.) साङ्के० । अम.ए.) हसेपः। अर्थों वृचितो ज्ञेयः। तव ऋद्धिः । ऋअर् । जलतुंबि० तवदिः । क्वचिदार । अवर्ण ऋवणे परे सह आर् भवति । ऋण ऋणम् । ऋणार्ण । शीत ऋतःशीतातः ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy