SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ (१२४) सारस्वते प्रथमवृत्तौ। चोः काचु (१० ए०) डितिकस्येत्यकारलोपः । स्रो० ।कु (म० ए०) स्रो० । सिद्धम् । चवर्गस्येति वृत्तिर्गम्या न रम् यथासंख्येनेति यथाक्रमेण चस्य कः छस्य खः जस्य गः झस्य घः अस्य 6 इत्यर्थः । अनेन अस्य : प्रत्यङ् । केचित्त्वत्र 'स्तोः शुभि श्रुः इति नाद्रियन्ते । यतः संयोगान्तस्येति चलोप कृते 'निमित्ताभावे नैमित्तिकस्याम्यभावः' इति पुनर्यकारस्य नकार एव ततश्चोः कुरित्यपि न भवति किं तु प्रत्यन् इति सिद्धयति । द्विवचनादौ नुमागमे कृते नश्चा० । स्वर० प्रत्यंचौ प्रत्यंचः । यद्वा प्रत्यञ्ची प्रत्यञ्चः । प्रत्यञ्चं प्रत्यचौ । शसादिस्वरादौ तु विशेषः सूत्रम् । अञ्चेरलोपो दीर्घश्च ।। अञ्चेरकारस्य लोपो भवति पूर्वस्य च दीर्घःशलादौ स्वरे परे तद्धिते ईपि ईकारे च । प्रतीचः । निमित्ताभावे नैमित्तिकस्याप्यभावः । प्रतीचा प्रत्यग्भ्याम् प्रत्यग्भिः। प्रतीचे प्रत्यग्भ्याम् प्रत्यग्भ्यः । प्रत्यक्षु । हेप्रत्यङ हेप्रत्यञ्चौ हेप्रत्यञ्चः। अञ्चेरलोपो दीर्घश्च । अश्चि (१० ए०) किति स्येत्यलोपः। स्रो० । अस्य अकारस्य लोपः अलोपः (म० ए०)स्रो। नामिनोरः । दीर्घः (म० ए०) खो। च (म० ए०) अव्य । विसर्ज० । सो० । श्रु० । अञ्च तेर्धातोः शसादौ स्वरे परे तद्धिते प्रत्यये ईपि प्रत्यये च 'ईमौ' इति सूत्रेण कुवे ईकारे च परे अकारस्य लोपो भवति पूर्वस्य च दीर्थों भवति तद्धिते प्रतीचीनः प्रतीच्यः । ईपि प्रवीची ईकारे प्रत्यक् प्रवीची प्रत्यश्चि अत्र तु शसादौ स्वरे अनेन प्रति+अच् इति विश्लेषे कृते अकारलोपः। तीइत्यस्य दीर्घता भकारादो चौकुरिति ककारे कृते झबेजबाः । कस्य गः। स्वर० । मपि चोः कुः किला०। कपसंयोगे क्षः। शेष कण्व्यम् । पूजार्थस्य तु अञ्चविशेषमाह सूत्रम् । नाचेः पूजायाम् ॥ पूजार्थस्याञ्चतेरुपधाभूतस्य नस्य लोपो न स्यात् । अलुप्तनकारत्वान्न नुम् । किन्प्रत्ययस्य कुः । संयोगान्तस्य लोपः। प्रत्यङ् प्रत्यञ्चौ प्रत्यञ्चः। प्रत्यञ्चम् प्रत्यञ्चौ नलोपाभावादकारस्यालोपः। प्रत्यञ्चः। प्रत्यचा प्रत्यङ्भ्याम् प्रत्यभिः । इत्यादि।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy