SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ हसान्तलिङ्गक्रिया ॥ ४॥ १२१) अग्निमयाम् अग्निमद्भिः इत्यादि । हेअग्निमत्-हेअग्निमद हेअग्निमथौ हेअग्निमयः। चकरान्तः प्रत्यचशब्दः। एतदोऽन्वादेश इति । एकस्य शब्दस्यउक्तस्य पुनःकथनमन्वादेश उच्यते।। यद्वा एषः राजा याति एनं पश्य । एतं व्याकरणं पाठय अथ एनं वेदमध्यापय इत्यन्वादेशः । तस्मिंश्च वक्ष्यमाणे द्वितीयाटस्सु द्वितीयायांवचनत्रयेऽपि य. इति तृतीयैकवचने ओसि षष्ठीसप्तमीद्विवचने वा विकल्पेन एनादेशस्तकारस्य वा नकार इत्यर्थः । अनेनोकवचनेषु वा एनादेशः। एतं एन एतौ एनौ एतान् एनान् । एतेन एनेन । एतयोः एनयोः । शेष सुकरम् । इति दान्ताः । अन्येऽपि बलमिद् । दिविषद्, सर्वोवद्, वेदविद्, सुहृद, प्रभृतयः गबखफान्ता अपतीताः । छकारान्तस्तत्त्वपाच्छ्शब्दः। व्याकरणान्तरे तु छोःशूडनुनासिकेति छस्य शत्वं विधाय शका. रान्तस्तत्त्वमाशशब्दः । इत्युक्तमस्ति । तस्य रसे पदान्ते च संयोगान्तस्य लोपः इत्येकस्य छकारस्य लोपं विधाय ततः छशषराजादेः षः इति षत्वे षोडः वावसाने सम्राजूवत् । शेष मुकरम् । छान्वोयं । ठान्दा अप्रसिद्धाः।थकारान्तोऽग्निमथ् शब्दरतस्य सौ धौ च सिलोपे कृते वावसाने इति वग्यौं वग्येण सवर्ण इति वचनात् धकारस्य वा तकारदकारी । भकारादौ तु झबे जबाः। धस्य दः । स्वर सुपि खसे चपा झसानाम् धस्य तः। स्वर० । एवं धान्ताः। चकारान्तः प्रत्यशब्दः। अञ्चूगतिपूजनयोः। अञ्च पतिपूर्वः किप्प्रत्ययः प्रतिपूर्वस्य अपूजार्यस्याञ्चते लोपों वक्तव्यः । यद्वा नोलोपः। इयं स्वरे । स्वर । किपः सर्वापहारी।' प्रत्यच्' इति सिद्धम् । तस्य पञ्चसु विशेषः । __ अञ्चेः पञ्चसु नुमागमो वक्तव्यः॥ अञ्चेः पञ्चसु इति। अञ्चू गतिपूजनयोरित्यस्य धातोः पुल्लिङ्गे स्यादिषु. पञ्चसु वचनेषु नुम् नुमागमो वक्तव्यः। मिदन्त्यात्स्वरात्परो वक्तव्यः उकार उच्चारगार्थः । पञ्चसु वचनेषु अग्रे न सौ धौ च । 'प्रत्यन्++स्' इति स्थिते । स्वोः अभिः श्रुरिति नस्य अः। हसेपः० इति सेलोपः। संयोगान्तस्येति च्लोपः। सूत्रम् । चोः कुः॥ चवर्गस्य कवर्गादेशो भवति धातोझसे परे नानश्च रसे पदान्ते च । स्तोः श्रुभिः श्रुः । संयोगान्तस्य लोपः।प्रत्यङ्ग प्रत्यञ्चौ प्रत्यञ्चः। प्रत्यञ्चम् प्रत्यञ्चौ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy