SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ (१२९) सारस्वते प्रथमवृत्तौ। स्यस्मै त्याभ्याम् त्येभ्यः । त्यस्मात् त्याभ्याम् त्येभ्यः । त्यस्य त्ययोः त्येषाम् । त्यस्मिन् त्ययोः त्येषु । सः तौ ते । तम् तौ तान् । तेन ताभ्याम् तैः । तस्मै । इत्यादि। यः यौ ये । यम् यो यान् । येन याभ्याम् यः। यस्मै।इत्यादि । एषः एतौ एते। . स्तः। स ( म० ए०) हसेपः । त् (१० ए०) स्वर । स्रो० । त्यदादेस्तकारस्येति वृत्तिः सुगमा । अनेन सौ तस्य सः शेषं सर्ववत् नवरम् धेरभावः । एवं त्यद्, तद् यद् शब्दाः। एतद् शब्दस्य सर्वत्र टेरवे कृते सौ च स्त इति तस्य सत्वे च कृते किला । लो। एषः एतौ एचे । द्वितीयायां पैसोश्च विशेषः। एतदोऽन्वादेशे द्वितीयाटौरखेनो वा वक्तव्यः॥ उक्तस्य पृ. नर्भाषणमन्वादेशः। एतम्-एनम् एतौ-एनौ एतान-एनान् । एतेन-एनेन एताभ्याम् एतैः । एतस्मै एताभ्याम् एतेभ्यः। एतस्मात् एताभ्याम् एतेभ्यः । एतस्य एतयोः-एनयोः एतेषाम् । एतस्मिन् एतयोः-एनयोः एतेषु । एतेन व्याकरणमधीतमेनं छन्दोऽध्यापय छकारान्तस्तत्त्वप्राशब्दः। छशवराजादेःषःवावसाने। तत्त्वप्राट्-तत्त्वप्राडू तत्त्वप्रान्छौ तत्त्वप्राच्छः । तत्त्वप्राच्छम् तत्त्वप्राच्छौ।तत्त्वप्राच्छः। तस्वप्राच्छा। छशषराजादेःषः। षोडः। तत्त्वप्राड्भ्याम् तत्त्वप्राड्भिः। तस्वपाछे तत्त्वप्राड्भ्याम् तत्त्वप्राड्म्यः। तत्त्वप्राञ्छः तत्त्वप्राइभ्याम् तत्त्वप्राइभ्यः। तत्त्वप्राच्छः तत्त्वप्रा छोः तत्त्वप्राच्छाम्। तत्त्वप्राच्छि तत्त्वप्राच्छोः तत्त्वप्राट्सुाथ कारान्तोऽनिमशब्दः। वाक्साने। अग्निमत्-अग्निमद् अग्नि मघौ अग्निमयः। अग्निमथम् अग्निमी अग्निमयः अग्निमथा
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy