________________
हसान्तकीबलिङ्गप्रक्रिया ॥ ६ ॥
( १५१ )
जगती । तुमयमः । नश्वापदान्ते झसे। जगन्ति । पुनरपि । महत्-महद् महती | सम्महतो ० | नश्वापदान्ते झसे । महान्ति । पुनरपि । सकारान्ताः पयस्वचस्यशस्ते जम्प्रभृतयः । पयः पयसी । सम्महतो ० । पयांसि । पुनरपि । वचः वचसी वचांसि | पुनरपि । यशः यशसी यशांसि । पुनरपि । तेजः तेजसी तेजांसि । पुनरपि इत्यादि । अदसूशब्दस्य स्वमोर्लुकि कते स्त्रोर्विसर्गः। अदः । द्विवचनादौ टेरत्वे कृते मत्वत्वे कृते । अमू । त्यादेष्टेरः स्यादौ । दस्य मः । नगूश सोः शिः । नुमयमः । नोपधायाः । मादू । अमूनि । पुनरपि । अमुना । अंद्भि । मादू । अमूभ्याम् । एस्भिाएरी बहुत्वे । अमी भिः। सर्वादेः स्मट् । एऐऐ । मादू । अमुष्मै अमभ्याम् अमीम्यः । ङसिरत् । अतः सवर्णे दीर्घः सह । मादू । अमुष्मात् अमूम्याम् अमीभ्यः । ङस्य मादू । अमुष्य | ओसि एअय् अमुयोः । सुडामः। एस्मि बहुत्वे । अमीषाम् । ङिस्मि न् । अमुष्मिन् अमुयोः । एस्भि बहुत्वे विलात् अमीषु । इति हसान्तनपुंसकलिङ्गप्रक्रिया ॥ ६ ॥
इदमेत दोर्द्वितीयैकवचने नपुंसके एनद्वा । नपुंसके एतदोऽन्वादेशे अभि एनदिति वक्तव्यम् । एतत् एनत्, एते एने, एतानि एनानि, । शेषं पुंवत् | केचित्तु इदम्शब्दस्याप्यन्वादेशे नपुंसके अभि एनदितीच्छन्ति । मकारान्तः किम् शब्दस्तस्य नपुंसकात्स्यमोर्लुकि कृते त्यदादेष्टेरत्वं न किंतु मोनु० अन्यत्र तु त्यदादेष्टेरत्वे कृते नपुंसके सर्वशब्दवत् । किं के कानि । किं के कानि । एवं इवं इमे इमानि । इदं इमे इमानि । तृतीयादौ सर्वत्र पुंवत् पुलिङ्गवत् । चकारन्तः प्रत्यचशब्दः । नपुंसकात् स्यमोर्लुक् । चोः कुः । वावसाने । प्रत्यक् । द्विवचने ईमौ अचेरलुग्दीर्घश्च स्वर० प्रतीची । बहुत्वे जश्ासोः शिः नुमयमः नश्चापदान्ते प्रत्येश्चि प्रत्यक् प्रत्यची प्रत्यञ्च । अग्रे तृतीयादौ पुंवत् । स्वरादौ अचेरलुक् दीर्घश्च । भकारादौ चोः कुः । झबेजबाः । प्रतीचा प्रत्यग्भ्यां प्रत्यग्मिः । सुपि । चोः कुः । क्विला • कषयोगे क्षः । प्रत्यक्षु ।
१ अब्चोकारस्योपधाभावान्न दीर्घत्वम् ।