SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ (१५२) सारस्वते प्रथमवृचौ। एवं तिर्यक् तिरश्ची तिर्यश्चि । अन्वक् अनूची अन्वञ्चि । गवार गोची गवाश्चि।इत्यादि । तकारान्तो जगच्छब्दः । स्पमो कि जगत् । द्वित्वे । ईमौ स्वर० । बहुत्वे जश्शसोशिः। नुमयमः नचा।जगती जगन्ति शेष कण्व्यम् । एवं यकृत् यकृती यन्ति । शकृत् शकृती शकुन्ति । महच्छब्दोऽप्येवं न वरं सौ विषये सम्महत इति दीर्घत्वम् । महत् महती महान्ति । महत् महती महान्ति । महता महट्यामित्यादि पुंवत् । सकारान्तः पयस्शब्दः । पयः पानीयं दुग्धं वा स्यमो कि कृते स्रो० द्वित्वे ईमौ स्वर० । बहुत्वे जश्शसोः शिः। नुमयमः सम्महत इति दीर्घः । पयः पयसी पासि । तृतीयादौ स्वरादौ स्वर० । भकारादौ स्रो० हबे उओ पयसा पयोमिरित्यादि, एवं तेजस्, महस, वचस्, यशस्, वयस्। शिरस, तपस, ओजस, मनस्, तमस, अम्भस, एनस, वासस, रजस् छन्दस, अन स, अयस, सोतस, रेतस्, रक्षस, श्रेयस, उषस, वर्चस, मेदस, शेफस, श्रवस, अर्शम्, तरस, रहस, ऊधस, यादस, आगस्, एघस्, ओकर, प्रभृतयः। हविषशब्द दोषारः नपुंसका० स्रो० हविः हविषी ईमौ हवींषि । जश्शसोः शिः नुमयमा सम्महतोदीधै कृते नुमि सकार एवास्वीवि सन्तत्वम् । अतो नुम् विसर्गव्यवधानेऽपि षत्वम्। हविषा । भ्यां भिस् भ्यस् सुप, विषये दोषारः जल० हविभ्यां हविभिः हविभ्यः हविःषु । एवं सम्पिः सप्पिषी सपौषि । धनुः धनुषी धषि । अधिः अधिषी अषि । ज्योतिः ज्योतिषी ज्योतीषि । रोचिः रोचिषी रोचींषि । आयुः आयुपी आऍषि । वपुः वपुषी वपूंषि । जनुः जनुषी जनूंषि । चक्षुः चक्षुषी चढूंषि । यजुः यजुषी यजूंषि । इत्यादि । अदस्शब्दस्य प्रथमाद्वितीययोर्विशेषस्तत्रैकवचने नपुंसकात् । स्यमो कि कृते त्यदादेष्टेरत्वं न भवति किंतु स्रो० अदः । द्वित्वे त्यदादेष्टेरकारः, दस्य मः, ईमो, अइए, मादू, एकारस्य ऊकारः । अमू' अमुनी' इति छान्दसं रूपम्। उक्तंच भागवते । अमुनी भगवद्रूपे मया ते ज्ञानुवर्णिते । उभे अपि न गृहति मायासृष्टे विपश्चितः ॥१॥ बहुत्वे त्यदादेष्टेरः, इस्य मः, जश्शसोः शि, नुमयमः, नोपधायाः, मादू, आकारस्य ऊकारः अमूनि प्रथमावद्वितीया । तृतीयादौ सर्वत्र पुंवत् । (तृ० ए०) त्यदादेष्टे० मादू । दानास्त्रियां अमुना । (तृ० दि) स्यदा० अद्विः मादू अमूम्यां । (तृ० ब ) भिस भिस् एस्मि बहुवे एरीबहुत्वे १" गवाक्शब्दस्य उपागि श्रीवेऽागतिभेदतः ॥ असंध्यगागमाहोपर्नवाधिकशतं मतम्॥१॥ स्यम्सुपसु नत षट् भादौ पटे स्युस्त्रीगि नासोः ॥ चन्वारि शेष दशके, रुपाणोति विमायय ॥ २॥ " गवाक्-गनाग, गो. अक्-गोग, गोक्-गोग, गवाइ, गोअड, गोड् । गोची, गवाञ्ची, गोअनी, गोची । गान्नि, गोअनि, गौश्चि । गवाह, गोअज्ञ, गोह, गवाडा, गोभक्षु, गोडस, गवार, गोजमाण, गोड्ख । इत्यन्यत्र ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy