________________
यड्मक्रिया । ऋतो रि। ऋकारस्य रिरादेशो भवति यङि सति । ततो द्वित्वम् ये । चेक्रीयते, चेक्रीयांचक्रे, जेहीयते। . .
ऋतो रिश्तः (१० ए०)। रिः (म. ए.) । ऋकारांतस्य धातो रि इत्यादेशो भवति यडि सति । ये अनेन दीर्घः । ततो द्वित्वम् . । ह्रस्वः । पूर्वस्य कुहोचः । यङि अनेन गुणः । चेक्रीयते । चतुणां सुगमानि । लिट् । कासादि०-1 चेक्रीयांचके । लुङ्लकारे । अचेकीपिष्टा इत्यादीनि।हन हरणे । अतिशयेन हरति । यह । द्वित्वादिकम् । पूर्वम् ऋतो रिः । अन्यत्सुगमम् । जहीयते । लिट्लकारे । कासादि० । जहीयांचके । लुङ्लकारे अजेहीयिष्ट । इत्यादीनि । दादाने । अतिशयेन ददाति । अतिशये अनेन यत् । सूत्रम् ।
दादेरिः । अपिद्दाधामाडोहापिबसोस्थानामिकारो भवति किति डिति हसे परे । देदीयते, देदीयांचवे । ये । देधीयते, मेमीयते, जेगीयते, जेहीयते, पेपीयते, सेषीयते, तेष्ठीयते।
दादेरिः । दादेः (१० ए०)। रिः (म० ए०) । अपिदा धा मा गा हाक् पिब सो स्थानां । एतेषां धातूनां इकारो भवति किति हिति हसे परे । षष्ठी अनेन अंतस्य भवति । ततो ये अनेन दीर्घः । ततो द्वित्वम् । इस्वः । गुणः। अन्यत्साधनं सुगमम् । देदीयते । लिट् । कासादि० देदीयांचके । लुइलकारे । अदेदीविष्ट । इत्पादीनि भवंति । डधाञ् धारणपोषणयोः । अतिशयेन दधाति । यहः । दादेरिः। अन्यत्सुगमम् । देधीयते । लिट्लकारे । कासादि० । देधीयांचक्रे । लुङ्लकारे । अदेधीपिष्ट । इत्यादीनि । मा माने । अतिशयेन माति । य । दादेरिः । मेमीयते । लिट् । मेमीयांचके । लुङ् । अमेमीयिष्ट । इत्यादीनि । गार गतौ । अतिशयेन गावे । यङ् । दादेरिः । अन्यत्सुगमम् । नेगीयते । लिट् । जेगीयांचके । लुङ् । अजेगीयिष्ट । इत्यादीनि । पापाने । अतिशयेन पिबति । अतिशये । यङ् । दादेरिः। अन्यत्सुगमम् । पेपीयते । लिट्लकारे । कासादि० । पेपायांचक्रे । लुई। अपेपीपिष्ट । इत्यादीनि । पो अंतकर्मणि । आदेः षणः स्वः । अतिशयेन स्पति । यङ । दादेरिः । षत्वं । सेषीयते । लिइ । कासादि० । सेषीयांचक्रे । लुल्लकारे । असेषीपिष्ट । इत्यादीनि । छा गतिनिवृत्तौ । भादेः ष्णः नः । अतिशयेन तिष्ठति । अतिशये । यङ् । दादेरिः । गुणः । षत्वम् । तेष्ठीयते । चतुर्णा सुगमानि । लिट्लकारे । कासादि० । अनेनाम् तेष्ठीयांचके । लुङ्लकारे । अतेष्ठयिष्ट । इत्यादीनि । प्रा गंधोपादाने । अतिशयेन जिप्रति । या । सूत्रम् ।