________________
सारस्वते द्वितीयवृत्तौ . . . . प्राध्मोरी । अनयोरीकारो भवति यङि सति । जेघीयते,
देध्मीयते । - घ्राध्मोरिः । प्राध्मोः (प० द्वि०)।इ. (म.ए...प्रा घ्या अनयोर्धात्वोरिकारो भवति । यडि सति । षष्ठी अनेनांतस्य । ततो द्वित्वम् । पूर्वस्य झपानां ।
अन्यत्सुगमम् । जेत्रीयते । लिट्लकारे । कासादि० । जंघीयांचवे-। लुङ्लकारे । - अजेप्रीयिष्ट । इत्यादीनि । ध्मा शब्दामिसंयोगयोः । अतिशयेन धमति । यह माध्मोरिः । अनेनेकारः। द्वित्वम् । पूर्वस्य । अन्यत्सुगमम् । देध्मीयते । देध्मीयांचके अदेष्मीयिष्ट । इत्यादीनि । हन हिंसागत्योः । अतिशयन इति । यत् । सूत्रम् । . हन्तेहिंसायांनी वा वाच्यः । जेन्नीयते । अमजपांनुक् । द्विरुक्तस्य हन्तेः कुत्वं वाच्यम् । जंघन्यते ।
हतेः। तेर्धातोहिँसायां वा ती वाच्यः । ततो द्वित्वादिकम् । अन्यत्साधनं. सुगमम् । जेनीयते । जेनीयांचके । अजेनीयिष्ट । इत्यादीनि भवति । हिंसाभावे तु । • द्विरुकस्य अनेन कुत्वम् नमजपा० अनेन नुक् । नचापदांते । जंघन्यते । लिट्
जंघनांचके | लुङ्लकारे । अजंघनिष्ट । इत्यादीनि । चाय संतानपालनयोः । सूत्रम्। - चायो यङि-की वाच्यःचाय सन्तानपालनयोः। चेकीयते।
'चायः। चायो धातोः की वाच्यः यङि परे । अनेन कीः । कुहोशुः । गुणः । चेकीयते । लिट्लकारे कासादि० । चेकीयांचके । सिसता० चेकीयिषीष्ट । चेकीयिता । चेकीयिष्यते । अचेकीयिष्यत । लुङ्लकारे । अचेंकीयिष्ट । इत्यादीनि । कु शब्दे ! अतिशयेन कवति । यई ।द्वित्वम् । सूत्रम् । .
कवतेयेङि चुत्वाभावो वाच्यः। कु शब्दे । कोकूयते।। . कवते । कवर्धातोर्यकि चुत्वाभावो वाच्यः । अनेन चुत्वनिषेधः । ये । गुणः । कोकूयते । लिट् । कासादि० । कोकूयांचने । लुङ्लकारे । अकोकूपिष्ट । इत्यादीनि । शीइ स्वप्ने । अतिशयेन शेते । अतिशये अनेन यत् । सूत्रम् ।
शीकोऽयविति ये वक्तव्यः । शाशप्यते । ढौक गतौ। • डोढौक्यतेत्रिीक गतौ।तोत्रौक्यते। इति यप्रक्रिया।
शीङः । शीडो,धातोरयङ् कृिति यमत्यये परे वक्तव्यः । हिन्दतस्य । पश्यात् द्वित्वम् । आतः । यतः । शाशय्यते । लिट्लकारे । शाशयांचक्रे । अशाशयिष्ट। इत्यादीनि भवंति । ढोक गतौ । अतिशयेन दौकति । यङ् । द्वित्वम् । हस्वः । गुणः । झपानां । डोढोक्यते । लिट्लकारे । डोटीकांचक्रे । लङ्लकारे । अडोटी