________________
४९३
यङ्लुमक्रिया। किष्ट । इत्यादीनि । त्रौक गतौ । अतिशयेन त्रौकति । यङ् । द्वित्वम् । पूर्वस्य । हस्वः । गुणः। वोत्रोक्यते । लिट्लकारे । तोत्रौकांचके । लुङ्लकारे। अतोत्रौकिष्ट । अतोत्रोकिषावां । अतोत्रौकिषत । इत्यादीनि भवंति । इति यङ्यक्रिया समाता।
अथ यङ्लुकूप्रक्रिया निरूप्यते ॥ अथ पङ्लुमक्रिया कथ्यते । सूत्रम् । वान्यत्र लुगनुवर्तते । अन्यत्रेत्यच्प्रत्ययसंयोग विनापि वा यङो लुग्भवति ।
वान्यत्र । द्विपदं सूत्रम् । लुक् एतत् पदम् पूर्वसूत्रादनुवर्तते । अनुवृत्तिक्रमस्तु । सूत्रपाठगद् ज्ञातव्यः । अन्यत्र अच् प्रत्ययसंयोगं विनापि वातिशयार्थे विहितस्य यमत्ययस्य लुग् भवति । चंद्रकीयाँ तु, उक्मत्यये परे यडो लुग भवति । अन्यत्रापि ऊमत्ययाभावेपि यडो लग् भवतीति व्याख्यातं । वाग्रहणात क्वचित् । यो लोपो न भवति । अनेन यो लोपः । भू सचायां । अस्य धातोरतिशयार्थे विहितस्य यडों लोपः । यलगतं धातुरूपं परस्मैपदे प्रयोज्यम् । तच हादिवत्साध्यम् । ह्रादित्वात् । ह्रादेद्विश्च । अनेनाम् । 'करि' अनेन सूत्रेण विहितस्यापो लग् भवति । लुकि कृते सति धातोद्वित्वं च भवति । अनेन व्याख्यानेनापो लुक् धातोद्वित्वंस । यडि अनेन गुणः । 'झपानां' अनेन भस्य बः । सूत्रम् ।।
लुकि सति पितिस्मिवा इकारो वक्तव्यः । बोभवीति-बोभोति बोभूतः बोभवति । यङ्लुगन्तं परस्मैपदं हादिवच द्रष्टव्यम् । हादित्वादपो लुक् द्वित्वमपि ज्ञातव्यम् । बोभूयात् । बोभवीतु बोभोतु-बोभूतात् बोभूताम् बाभुवतु । अबोभवीत् । अबोभोत् अबोभूताम् अबोभवुः । बोधवांचकार, बोभूयात, बोभविता, बोभविष्यति, अबोभविष्यत् । दादेःपे । गुणं बाधित्वा नित्यत्वाइक । अबोभूवीत्-अबोभोत् अबोभूताम् अबोभुवः । पापचीति-पापक्ति पापक्तः पापचति । पापच्यात् । पापंचीनु-पापक्तु ।झसाद्धिः । पाप
ग्धि । अपापचीव, अपापक, पापचांचकार, पापच्यात, । पापचिता, पापचिष्यति, अपापचिण्यद, अपापचीत् ।