SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ४९४ सारस्वते द्वितीयवृत्तौ लुकि । लुकि कृते - पति, तकारें, सकारे, अकारे च परे वा ईंद्र वक्तव्यः । अनेन ईट् । गुणः । अनेन गुणो नभवति । ओभव | बोभवीति । यदा ईट् न भवति । तदा गुणो भवति । बोभोति । बोभूतः । नुधातोः । अनेनोद् । बोभुवति । बोभवीपि । बोभोपि । बोभूथः । बोभूथ | बोभवीमि । बोभोमि । बोभूवः । बोभूमः । बोभूयात् । बोभूयातां । बोभूयुः । बोभवीतु । बोभोतु । बोभूतात् । बोभूतां वोभ्रुवतु । वोभूहि बोभूतात् । बोभूतं । बोभूत । बोभवानि । बोभवाव । बोभवाम | दिवादाब | अबोभवीत् | अबोभोत् । अबोभूतां । अन उस् । उसि परे गुणः ! अबोभवुः 1 अबोभवीः | अबोभोः । अबोभूतं । अबोभूत । अबोभवं । अबोभूव । अबोभूम | कासादि० । अनेनाम् । गुणः । बोभवांचकार । बोभवामास । बोभवबभूव । बोभूयात् । सिसता० । अनेनेट् । गुणः । बोभविता । बोभविष्यति । अबोभविष्यत् । ललकारे । दादेः पे । अनेन सेर्लोपः । गुणं बाधित्वा नित्यत्वाहुक् । अबोभूवीत् । इडभाव गुणः | अबामोत् । अबोभूतां । अन उस् । गुणः । अबोभूवुः । अबोभवीः । अबोभोः । अबोभूतम् | अबोभूत । अबोभूवं । अबोभूव । भवोभूम । पच धातोर्यङने लुकि कृते । साधनं तु पूर्ववत् । ' आतः ' अनेन सूत्रेण पूर्वस्याकारस्याकारः लुकि सति । अनेन वा ईंटू । पापचीति । ईंडभावे । चोः कुः । पापक्ति | पापक्तः । पापचति । अन्यानि सुगमानि । पापच्यात् । पापचीतु । पापॐ | पापक्तात् । पापक्तां । पापचतु । हौ परे । झसाद्धिर्हः । चोः कुः । झवे जबाः । • पापग्ध । अन्यानि सुगमानि । अपापचीत् । ईडभावे । चोः कुः । दिस्पोर्हसात् । अपापक् । अपापक्तां । अपापचुः । अन्यानि सुगमानि । लिट् । कासादि० । पापचांचकार । पापच्यात् । अनपि धातुः प्रत्ययांतः सन् सेड् भवति । पापचिता । पापचिष्यति । अपापचिष्यत् । लुङ् । द्वाविटौ । सेलेंौपः। अपापचीत् । अपापचिष्टां । अपापचिषुः । इत्यादीनि । भुज् पालनाभ्यवहारयोः । यङने लुकि कृते सति । अन्यत् साधनं तु पूर्ववत् । ' उपधाया लघोः ' अनेन गुणे प्राप्ते । सूत्रम् । • द्वेः । द्विरुक्तस्य पिति सार्वधातुके स्वरेऽपि नोपधाया गुणः । बोभुजीति- बोभोति । अबोभुजीत्- अबोभोक् । वावदीति-वावत्ति । जाघटीतिजावहि । द्वेः । द्वेः (ष० ए० ) । द्विरुक्तस्य धातोः पिति सार्वधातुके स्वरे परेऽपि उपधाया गुणो न भवति । अनेन गुणनिपेधः । वोभुजति । इडभावे । चोः कुः । खसे० । उपधाया लघोः । वोभोति । वोमुक्तः । वोभुजति । द्वेः । अनेनात्र अंत अत् । अन्यानि सुगमानि । वोभुज्यात । बोभुजीतु । बोभोक्तु । दौ परे । झसादि:
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy