________________
. यङ्लुमकिया। . . ४९९ है। चोः कुः । झबेजबाः । बोमुग्धि । अन्यानि सुगमानि । अबोभुजीत् । ईडभावे । चोः कुः । दिस्योहंसात् । वावसाने । अबोभोक् । अबोभुक्ताम्। अबोभुजुः । इत्यादी. नि । लिट् । कासादि० । बोभोजांचकार । इत्यादीनि । बोभुज्पात् । सिसता०॥ बोभोजिता । बोभोजिष्यति । अबोभोजिष्यत् । लुङ् । अबोभोजीत् । वद् व्यक्तायां वाचि । यो लुक् । आतः । अनेन पूर्वस्याकारः । लुकि सति अने: न ईट् । वावदीति । ईडभावे । खसे । वावचि । वायत्तः । वावदति । इत्पादीनि । वावद्यात् । वावदीतु । वायत्तु । होपरे । झसाहिः । वावद्धि । अवावदीत् । ईमभावे अवावत् । अवावतां । अवावदुः । इत्यादीनि । लिट् । कासादि० । वावदांचकार । वावंद्यात् । सिसता० । वावदिता । वावदिष्यति । अवावदिष्यत् । लुङ् । द्वाविठौ । सेर्लोपः। अवावदीत् । अवावदिष्टाम् । अवावदिषुः घट चेष्टायां । यो लुक् । द्वित्व।। 'कुहोचः । आतः । लुकि सति । अनेन ईट् । जाघटीति । ईडभावे । ष्टभिः टुः । जाघट्टि । जाघटः । जापटति । जाघव्यात् । जाघटीतु | जाघ । हौ परे । झसाद्धिहै। ठत्वं । जापति । अनाघटीत् । ईडभावे । अनाघट् । लिट् । कासादि० । जाघांचकार । जापट्यात् । जाचटिता । जाघटिण्यति । अजाघटीतू । दुकून् क. रणे । यङ्लकि सति । द्वित्वं ।स। कुहोचः । सूत्रम् ।
ऋकारान्तानामृदुपधानां च यङ्लुकि सति पूर्वस्य रुकरिकरीक् आगमा वक्तव्याः । रः। डुकृञ् करणे । चरीति-चरिकरीति-चरीकरीति । चर्ति-चरिकर्ति चरीकर्ति-चर्कतःचरिकृतः-चरीकृतः चक्रति-चरिक्रति चरक्रिति । अचर्कारीत्। अचरिकारीव-अचरीकारीत् । वर्वतीति-रिवृतीति वरीवृतीति । वर्ति-वरिवर्ति-वरीवति । अवती-अपरिवृतीतअवरीवृतीत् ।
ऋकारांतानां० । कित्त्वादंते । रुक् इत्यत्र उकार उच्चारणार्थः ककारः कित्कार्यार्थः । अतोर इत्यागमः । रिक्रीको तु यथास्थितौ । ककारः किकार्थः । लुकि सति । अनेन पित्यडागमो वा भवति । रुग कृते ईडागर्म कृते । चरीति । अत्र गुणो भवति । रिगागमे कृते । । करीति । रीगागमे कृते । चरीकरीति । ईडभावेपि त एवागमा भवति । चर्को चरिकाः । चरीकति । द्वित्वबहुत्खयोस्तु क्रिक्रीगागमेषु कृतेषु सत्सु , त्रीणि रूपाणि भवंति । पर्वतः परिकृतः । चरीकृतः। अंत अत् । करं ।