SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ४९६ . सारस्वते द्वितीयवृत्तौ . का आर्गमा भवति । चक्रति । चरिक्रति । चरीति । एवं प्रथमपुरुषे द्वादश - 'पाणि भवंति । मध्यमपुरुषेपि द्वादशं रूपाणि भवंति । चर्करीषि । अत्र पत्वं च भवति । चरिकरीषि । चरीकरीषि । ईडभावे । चर्षि । चरिकर्षि । चरीकर्षि । चर्कथः। चरिकृथः । चरीकृथः । चर्कथ । चरिकथं । चरीकृथ । उत्तमपुरुषेऽपि द्वादश। ईइ वा भवति । चरीमि । चरिकरीमि । चरीकरीमि । चर्कचः । चरिकृवः । चरीकृवः । चर्कमः । चरिकमः । चरीकृमः । एवं षत्रिंशद्रूपाणि वर्चमाने स्युः । विधिसंभावनयोः । एते आगमा भवति । चयात् । चरिकृयात् । चरीकयात् । चईयातां । चरिकृयातां । चरीकृयातां । चर्कयुः । चरिकृयुः। चरीक्युः । चर्कयाः । चरिकयाः। चरीकृयाः। चर्कयातं । चरिकृयातं । चरीकृयातं । चर्कयात । चरिकृयात । चरीक्यात । चर्कयांचिरिकृयां। चरीकयां। चर्कयाव। चरिकृयाव। चरीकृयाव । चर्कयाम । चरिकृयाम । चरीकृयाम । लोट्लकारे ईडागमे त्रीणि रूपाणि । तदभावे त्रीणि रूपाणि भवति । अन्यत्र यथासंभवम् । चरीतु । चरिकरीतु। चरीकरीतु । ईडभावे । चर्कर्नु । चरिकर्तुं । चरीकर्तु । तातडनदेशे कृते । चर्कतात। चरिकृतात् । चरीकृतात् । एवं तुपि नव रूपाणि । द्विवचतेऽपि त्रीणि रूपाणि । चर्क तां । चरिकृतां । चरीकृतां । बहुवचने त्रीणि रूपाणि - द्वेः अनेन अंत अत् । ऋरं । चक्रतु । चरिक्रतु । चरीक्रतु । मध्यमपुरुषे । चर्कहि । चरिकृहि । चरीकहि । ' तातडादेशे । चर्कतात् । चरिकृतात् । चरीकृतात् । चर्कतं । चरिकृतं । चरीकृतं । चर्कत । चरिकृत चिरीकृत । उत्तमपुरुषे । पित्त्वात् गुणः । णत्वं । चर्कराणि । चरिकराणि । चरीकराणि । चर्कराव । चरिकराव । चरीकराव । चर्कराम । चरिक• राम । चरीकराम । एवमाशी-मेरणयोः षत्रिंशद्रूपाणि । लङ्ग । त्रिविमागमः । दिबादावट । अचरीत् । अचरिकरीत् । अचरीकरीत् । ईडभावे । दिस्योहंसात् । स्रोविसर्गः । अचर्कः । अचरिकः । अचरीकः । अचकृतां । अचरिक्षतां । अचरीक्षताम् । अन उस् । गुणः । अचरुः । अचरिकरुः । अचरीकरु ।अचरी। अचरिकरीः। अंचरीकरीः । ईडभावे । दिस्योहंसात् । स्रोविसर्गः । अचरिकः । अंचरीकः। अचर्कतं । अचरिकृतं । अचरीकृतं । अचर्कत अचरिकृत । अचरीकृत । अचर्करें । अचरिकरं । अचरीकरं । अचव । अचरिकृव । अचरीकृव । अचर्कम । अचरिकम । अचरीकम । लिट् । कासादि० । चर्करांचकार । चरिकरांचकार । चरीकरांचकार । इत्यादीनि । चर्करामास । चरिकरामास । चरीकरामास । चर्करांबभूव । चरिकरांव- भूव । चरीकरांबभूव । इत्यादीनि रूपाणि भवंति । चर्कियात् । चरिक्रियात् । चरीक्रियात् । सिसता, अनेन इट् । चर्करिता । चरिकरिता । चरीकरिता । इत्पादीनि । चर्करिष्यति । चरिकरिष्यति । चरीकरिष्यति । अचरिष्यत् । अचरिकरि
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy