________________
यइलमा किया।
४२७ प्पत् । अचरीकरिष्यत् । लुङ् । द्वाविद्यौ । सेोपः । अचारीत् । अचरिकारीत् । इत्यादीनि । वृतुङ् वने । यलकि कृते साधनं तु पूर्ववत् । अयं धातु+दुपयोऽ स्ति तस्मात् पूर्वोक्ता आगमा भवति लुकि सति । अनेन ईडागमः । पर्वतीति । परिवृतीति । वरीवृतीति । ईडभावे । वर्वी । परिवचि । वरीवति । इत्यादीनि । लिङ् । वर्वृत्यात् । वरिवृत्यात् । वरीवृत्यात् । इत्यादीनि । लोट् । वस्तीतु । वरिवृतीतु । वरीवृवीनु । वातडादेशे । वस्तातू । परिवृवात् । वराहतात् । इत्यादी. नि । लुङ् । 'द्वेः' भनेन गुणनिषेधः । भवतीत् । अवरिखतीत् । अवरीवृतीत् । ईडभावे । 'संयोगांतस्य ' अनेन सकारस्य लोपे मासे ।
रात्सस्य । रफादुत्तरस्य सस्यैव लोपो नान्यस्य । अवर्वत । अवरीवर्त अवरिवत् । अवर्वताम् अवरिवृताम् अवरीवृताम् । वर्वाचकार-वरिवतींचकार-वरीवीचकार । वनीवञ्चीति वनीवति । नो लोपः। वनीवक्तः । वनीवचति । जङ्गमीति जङ्गन्ति । लोपस्त्वनुदात्ततनाम् । जङ्गतः। गमा स्वरे । 'जंग्मति । धातुग्रहणोक्तं यङ्लुकि वेति .. केचित् । जङ्गमति, जङ्गमीमि।
रात्सस्य । अनेन तनिषेधः । अथर्वत् । अत्र दिस्यो० अनेन लोपः । अपरिवत् । अवरीवत् । अवतां अवरिवृताम् । अवरीयताम् । इत्यादीनि । लिट् ! कासादि० वर्वाचकार । वरिवत्तीचकार । वरीबांचकार । वर्चामास । वरिवर्तामास । वरीवामास । वर्वत्तांबभूव । वरिवच बभूव । वरीपत्तांबभूव । वत्यात् । वरिवृत्यात् । वरीवृत्यात् । सिसता. चिता । वरिवाचता । वरीवनिता । वचिण्यति परिवाचण्यति । वरीवर्तियति । अवनिष्यत् । अवरिवर्तिण्यत् । अवरीवतिष्यत् । लुङ् । अवर्वचर्चीत् । अवरिवोंत् । अवरीवर्तीत् । वंचु वंचने । पङ्लकि कृते । पूर्ववत् साधनं । नीगागमः । लुकि सति । अनेन ईद । वनीवंचीति । ईडभावे । चोः कुः । वनीवंति ! नो लोपः । वनीवक्तः । द्वेः । वनीवचति । इत्यादी नि । वनीवच्यात् । वनीवंचीतु । वनीवछ । अवनीवंचीत् । अवनीवक् । इत्यादीनि । लिट् । वनीवंचांचकार । वनीचामास । वनीचांबभूव । नो लोपः । वनीवच्यात् ।
सिसता० । वनीवंचितावनीवविष्यति । अवनीवंचिष्यत् । अवनीवंचीत् । अवनी. वंचिष्टाम् । अवनीवचिषुः । गाङ् गतौ । यङ्ग्लकि कृते । द्वित्वादिकं कार्यम् । कुहोचः।