________________
(१२०,
सारस्वसे प्रथमवृचौ। पम् । यद्वा छशषेति षग्रहणं व्यर्थमिति केचित् प्रयोगदर्शनाभावात् । यत्तु पस्य षत्वं डत्वनिषेधार्थ तदपि व्यर्थम् । द्विद् द्विह द्विषो द्विषः। अद्वेट्' इत्यादौ पस्प षत्वेऽपि डत्वस्य दर्शनात् । तथा द्वेष्टीत्पादावपि षस्य पत्वं न कि तु केवलं टुभिः हुः । अनेन रसे पदान्ते च जस्य षः । ततः सूत्रम् ।
षोडः ॥ पाडः । षकारस्य डत्वं भवति धातोझैसे परे नानश्च रसे पदान्ते च । वावसाने ।
षोडः। (१० ए०"स्वर० । उ (प० ए०) सो० । सिद्धम् । पकारस्य डकारो भवति धातोझसे परे नानश्च रसे पदान्ते च । केचित्तु वावसाने इत्यने नैव पकारस्य 'ऋटुरषा मूर्धन्या' इति स्थानसवौँ मूर्द्धन्यौ टकारडकारौ स्पातामिति तथा भ्या, मिस् इत्यादौ च झबे जबा अनेन डत्वं स्यादतः षोड इति सूत्रं व्यर्थमिति पठन्ति तच्चिन्त्यम् । अनेन सौ धौ च हसे प० इति सिलोपे कृते प. स्प डः । वावसाने डस्प वा ।
मोराजि समः कौ। विवन्ते राजतौ परे समो मस्य म एव स्यात् । तेनानुस्वाराभावः । सम्राट्-सम्राइ सम्राजो सम्राजः। सम्राजम सम्राजौ सम्राजः। सम्राजा सम्राभ्याम् सम्राभिः । इत्यादि । सम्राट्स । हेसम्राड्-हेसम्राट् हेसम्राजौ हेसम्राजः । एवं विराजादयः।
म इत्यादि । समो मस्य विबन्ते राजतौ परे अनुस्वाराभावः । सम्राट सम्राट् भकारादौ षस्य डत्वे कृते स्वर० 1 सम्राड्भ्याम् । सुपि डत्वे कृते । खसे चपा झसानाम् । स्वर० । सम्रा । क्वचित् हसादी विभक्ती पदान्तेऽपि पदान्तताश्रयणीयेति टोरन्त्यादिति टुत्वाभावः । शेपं कण्ठ्यम् । एवं विराजादयः । विराट विराट् विराजो विराजः । रा रा राजी राजः । देवान् यजतीति देवेट् देवेह देवेजी देवेजः । विश्वसद् विश्वसइ विश्वसनौ विश्वसृजः । परिमृट् परिमृजौ परिमृजः विभ्राट् विना विभ्राजा विभ्राजः । एवं परिव्राट् परिवाड् परिबाजी परिवानः । तरुवृट् तवृड् तरुवृश्ची तरुवृश्चः यवमृट् यवमृड् यवभृज्जी यवभृज्जः । अन्येऽपि भूभुक, बलिभुक् हुतभुक, वणिक, भिपक, अश्वयुज, प्रभृतयो जान्तास्तत्र चोः कुः। एवं ऋत्विज् दिशामिति कुत्वम् । ऋतुपु ऋतुं वा यजतीति ऋत्विक । ऋत्विक ऋत्विग ऋत्विजो ऋत्विजः । युज् शब्दस्य विशेपमाह सूत्रम् ।