SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ (११९) हसान्तपुंल्लिङ्गभक्रिया ॥४॥ दान्ते च । प्रशान प्रशामौ प्रशामः । हेप्रशान् हेप्रशामौ हेप्रशामः । प्रशामम् प्रशामौ प्रशामः । प्रशामा प्रशाम्भ्याम् प्रशान्भिः । इत्यादि । धकारान्तस्तत्त्वबुधाब्दः । तस्य रसे पदान्ते च । आदिजबानां झभान्तस्य झभा स्वोः। वावसाने। तत्त्वभुव-तत्त्वभुद् हेतत्त्वबुधौ तत्त्वबुधः । तत्त्वबुधम् तत्त्वबुधौ तत्त्ववुधः। तत्त्वबुधा तत्त्वमुद्भयाम् तत्त्वभुद्भिः । इत्यादि। हेतत्त्वभुत्-हेतत्त्वभुद् हेतत्त्वबुधौ हेतत्त्वबुधः । जकारान्तः सम्राजशब्दः । मोनो धातोः सुगमम् । इत्यादयो मान्ताः शब्दा ज्ञेयाः । झढघभान्ता अप्रसिद्धाः । धकारान्तमाह । धकारान्तस्तत्त्वबुधशब्दस्तस्य रसे पदान्ते च 'आदिजवानां झमान्तस्य झभास्ध्वोः ' इति बकारस्य भकारः। सौ धौ च सिलोपे कृते वावसाने इति धकारस्य दकारतकारौ । स्वरादौ स्वर० । भकारादौ झभेजबाः स्वर । सुपि खसे चपा झसानां धस्य तः। स्वर० । तत्त्वभुत तत्त्वमुद् तत्त्वमुद्भया तत्त्वमुत्सु । एवं मर्मविध् । अथ जान्ताः। तत्र जकारान्तः सम्राजशब्दः । तस्य स्वरादौ स्वर० । रसे पदान्ते च विशेषः सूत्रम् ।' छशषराजादेः षः॥ छकारान्तस्य शकारान्तस्य षकारान्तस्य राज्यजस्त्रजमृध्राजादेश्च षकारो भवति धातोझसे परे नानश्च रसे पदान्ते च । षस्य षत्वं डत्वनिषेधार्थम् । तेन आरख्याते वेष्टीत्यादौ न भवति । छशषराजादेः षः। छश्च शश्च षश्च रानादिश्च छशषराजादिस्तस्य (१००) रिति उस्य । स्रो० । षः (म० ए०) स्रो० । सिद्धम् । छकारान्तस्य तत्त्वपाच्छादेः शकारान्तस्य विशादेः षकारान्तस्य द्विष् षषइत्यादेः तथा राज,यज, मूल, नाजादेश्च षकारो भवति । षष्ठीनिर्दिष्टस्येत्यन्त्यस्य धातोसे परे नाम्नश्च रसे.पदान्ते च उभयोः आदिशब्दात् श्च, भ्रस्ज् , परिव्राजानांग्रहणम् । षकारस्प षत्वकरणं डत्वनिषेधार्थ षस्य षत्वे कृते षोड इति डकारो न भवति । यत्तु षस्य षत्वं डत्व निषेधार्थं तदपि वेष्टीत्यादावेव न तु सर्वत्र यथा द्विष्धातो स्त्पादौ द्वेष्टीत्यादि रू
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy