________________
(११८)
सारस्वते प्रथमवृत्तौ। मिसभिस् ॥ इदमदसोर्मिस् मिसेव भवति । तेन भकारस्य अत्वं न । एस्भि बहुत्वे । एभिः । इदम् इति स्थि ते।त्यदादेष्टेरः स्यादौ । सादेः स्मट् । स्भ्यः अस्मै आभ्याम् एभ्यः । उतिरत् । अतः। अस्मात् आभ्याम् एभ्यः । उस्स्य । अस्य । अन टौसो ओसि एअय् । अनयोगडामः स्भ्यः। एस्भि बहुत्वे। किलात् । एषाम् । जिस्मि न । अस्मिन् अनयोः एषु । त्यदादीनां संबोधनाभावः। भिस्मिस् । मिस् (म० ए०) हसेपः० । भिस् (म० ए० ) इद मदसूशब्दसम्बन्धी यो भिस् स भिस् एव भवति । अत्र भिसो मिस् करणं स्भ्य इति सूत्रेण अकारनिषेधार्थम् । एतदेवाह न भकारस्याकार इति । एस्भि बहुत्वे । पर कात्ययसहितयोति न इमकैः अमुकैः । एवं चतुर्थीपंचमीबहुत्वेऽपि (च०ए०) सर्वादेः स्मट् । स्भ्यः । एऐऐ। (पं० ए०) सिरत् । अतः । स्भ्यः । सवणे । (१० ए०)स्य । सम्पः (प.द्वि०) (स.द्वि०) अनटसोः । ओसि । एअय् । स्वर० । आमि । मुडामः । स्भ्यः । एस्मि बहुले । किला० । स्वर० । (स० ए०) किस्मिन् । स्म्यः। पस्मि० । किला।
इदमोऽप्यन्वोदशे द्वितीयाटौखेनादेशो वक्तव्यः॥ उक्तस्य पुनभाषणमन्वादेशः। एनं एनी एनान् । एनेन । एनयोः एनयोः। किंशब्दस्य भेदः । किंशब्दस्य त्यादेष्टरः स्यादाविति सर्वत्राकारे कते सर्वशब्दवद्रूपं ज्ञेयम् । कः को के । कम् को कान् । केन काभ्याम् कैः । कस्मै काभ्याम् केभ्यः । इत्यादि। प्रशाम्शब्दस्य भेदः।।
इदमोऽप्यन्वादेश इत्यादि सुगमम् । त्यदादित्वात्संवोधनाभावः। इदमस्तु संनिकृष्टं समीपवरवत्ति चैतदो रूपम् । अदसस्तु विमकृष्टं तदिति परोसे विजानीयात् ॥१॥ किंशब्दस्य त्यदादेष्टेरित्यादिना अकारे कृते सर्वशब्दवत्मक्रिया । त्यदादित्वाद्धेरभावात्सम्वोधनाभावः । मान्तस्य प्रशाम्शब्दस्य विशेपमाद सूत्रम् ।
मोनोधातोः॥धातोर्मकारस्य नकारादेशो भवति रसे प