SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ हसान्तपुंलिङ्गपक्रिया ॥ ४॥ (११७) देशो भवति । गुरुत्वात्सर्वस्य । अनेन सौ परे अयम् । मान्तकरणसामर्थ्यादेव त्पदादेष्टेर: स्यादाविति न भवति अन्यथा अय इत्येव अवक्ष्यत् । हसेप:०1 मोनु। केचित्तु सिसहितस्यैव अयम् इत्यादेशमिच्छन्ति द्विवचनादौ तु त्यदादेष्टेरित्यकारे कृवे सूत्रम्। दस्य मः॥दस्य मः। त्यदादीनां दकारस्य मत्वं भवति स्यादौ परे । ओऔऔ । इमौ । सर्वादित्वाज्जसी। इमे। इमम् इमो इमान्। दस्य-मः। दरष० ए०) स्य । म (म० ए०) स्रो० । त्यदादीनां दकारस्य असंयुक्तस्य स्यादौ सर्वविभक्तौ परे मत्वं भवति । अनेन सर्वविक्तिषु मकारः। (प० द्वि० ) ओऔऔ । (म०बि०)जसी । अइए । (वि० ए०) अम्शसोरस्य । मोनु० (वि० द्वि०) ओऔऔ । (द्वि० ब०) अम्शसोः । सो ना पुं० । शसीति दीर्घः। (४० ए०) सूत्रम् । अन टोसोः ॥ इदमोऽनादेशो भवति टौलोः परयो कृत्स्नस्य । टेन । अनेन । अन टोसो। धन (म० ए०) साङ्के । य च ओस् च सौ तयोः (स० वि० ) स्वर । स्रो० । इदंशब्दस्य यतृतीयैकवचने ओसि षष्ठीसप्तमीद्विवचने परे 'अन' इत्यादेशो भवति । अनेन यवचने परे 'अन' आदेशः। टेन । अइए । अग्रे द्विवचने सूत्रम् ।। सभ्यः॥ इदमः सकारे प्रकारे च परे अकारादेशो भवति कृत्स्नस्य । त्यदादित्वादत्वसिद्धौ पुनरत्वविधानं सर्वादेशार्थम् । तदाह कृत्स्ये ति । अद्रीत्यात्वम् । आभ्याम् । स्भ्यः। स् च च स्म् तस्मिन् स्मि ( स० ए०) स्वर० । अः (म० ए०) मो० । पश्चात् इयं स्वरे । स्वर । इदंशब्दस्य सकारे भकारे च परेऽकारो भवदि कृत्स्नस्य समग्रस्येत्यर्थः । अनेन तृतीयाचतुर्थीपंचमीद्वित्वे इदमोऽकारः। अदीत्यात्वम् । (तृ० ब०।० ब०। पं० ब०) स्भ्यः शत अकारः । ततो भिसि सूत्रम्। अकारान्तस्य.
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy